________________
१९०
सव्वेसु पत्थडेसु मज्झे वढे अणंतरे तंसं । एयंतरचतुरंसं पुणोवि वढं पुणो तंसं ॥ वढे वस्सुवरिं तंसं तंसस्स उप्परि होइ । चउरंसे चउरंसं उद्धं तु विमाणसेढीओ ॥ वढे थ वलयगं पिव तंसं सिंघाडगं पिव विमाणं । चउरंसविमाणं पि य अक्खाडगसंठियं भणियं ॥ सव्वे वदृविमाणा एगदुवारा हवंति विन्नेया । तिन्नि य तंसविमाणे चत्तारि य होंति चउरंसे ॥ पागारपरिक्खित्ता वट्टविमाणा हवंति सव्वे वि । चउरंसविमाणाणं चउद्दिसिं वेइया होइ ॥ जत्तो वदृविमाणं तत्तो तंसस्स वेइया होइ । पागारो बोद्धव्वो अवसेसेहिं तु पासेहिं ॥ आवलियासु विमाणा वट्टा तंसा तहेव चउरंसा । पुप्फावगिन्नया पुण अणेगविहरूवसंठाणा ॥ [विमान० २४५-२५१] इति । अथ प्रतिष्ठान सूत्रं, प्रतिष्ठानसूत्रस्येयं विभजनाघणउदहिपइट्ठाणा सुरभवणा होंति दोसु कप्पेसु । तिसु वाउपइट्ठाणा तदुभयसुपइट्ठिया तीसु ॥ तेण परं उवरिमगा आगासंतरपइट्ठिया सव्वे । [बृहत्सं० १२६-१२७] त्ति ।
अवस्थितानि शाश्वतानि । वैक्रियाणि भोगाद्यर्थं निष्पादितानि, यतोऽभिहितं भगवत्याम्- जाहे णं भंते ! सक्के देविंदे देवराया दिव्वाइं भोगभोगाई भुंजिउकामे भवइ से कहमियाणिं पकरेति ?, गोयमा! ताहे चेव णं से सक्के देविंदे देवराया एगं महं नेमिपडिरूवगं विउव्वइ, नेमिरिति चक्रधारा, तद्वद् वृत्तविमानमित्यर्थः, इत्यादि [भगवती० १४।६।६] । परियानं तिर्यग्लोकावतरणादि, तत् प्रयोजनं येषां तानि पारियानिकानि पालकपुष्पकादीनि वक्ष्यमाणानीति।।
[सू० १८७] तिविहा नेरइया पन्नत्ता, तंजहा-सम्मादिट्ठी, मिच्छादिट्ठी, सम्मामिच्छादिट्ठी । एवं विगलिंदियवजं जाव वेमाणियाणं । ततो दुग्गतीतो पन्नत्ताओ, तंजहा-णेरड्यदुग्गती, तिरिक्खजोणीयदुग्गती,