________________
१६६
एवं रूवाई गंधाइं रसाइं फासाइं, एक्कक्के छ छ आलावगा भाणियव्वा। [टी०] स्थविरा इति पुरुषप्रकारा उक्ताः, तदधिकारात् पुरुषप्रकारानेवाह- तओ पुरिसेत्यादि । पुरुषजातानि पुरुषप्रकाराः, सुष्ठ मनो यस्यासौ सुमनाः हर्षवान्, रक्त इत्यर्थः, एवं दुर्मना दैन्यादिमान्, द्विष्ट इत्यर्थः, नोसुमना नोदुर्मना: मध्यस्थः, सामायिकवानित्यर्थः ।
सामान्यतः पुरुषप्रकारा उक्ताः, एतानेव विशेषतो गत्यादिक्रियापेक्षया तओ इत्यादिभिः सूत्रैराह, तत्र गत्वा यात्वा क्वचिद्विहारक्षेत्रादौ नामेति सम्भावनायामेकः कश्चित् सुमना भवति हृष्यति, तथैवान्यो दुर्मना: शोचति, अन्यः सम एवेति । अतीतकालसूत्रमिव वर्तमान-भविष्यत्कालसूत्रे, नवरं जामीतेगे इत्यादिषु इतिशब्दो हेत्वर्थः । एवमगंतेत्यादिप्रतिषेधसूत्राणि आगमनसूत्राणि च सुगमानि, एवम् एतेनानन्तरोक्तेनाभिलापेन शेषसूत्राण्यपि वक्तव्यानि । अथोक्तान्यनुक्तानि च सूत्राणि संगृह्णन् गाथापञ्चकमाहगंतेत्यादि, गंता अगंता आगन्तेत्युक्तम्, अणागंत त्ति ‘अणागंता नामेगे सुमणे भवइ, अणागंता नामेगे दुम्मणे भवइ, अणागंता नामेगे नोसुमणे नोदुम्मणे भवइ ३, एवं न आगच्छामीति ३, एवं न आगमिस्सामीति ३', चिट्ठित्त त्ति स्थित्वा उर्ध्वस्थानेन सुमना दुर्माना अनुभयं च भवति, ‘एवं चिट्ठामीति, चिट्ठिस्सामीति'। अचिट्ठित्ता इहापि कालतः सूत्रत्रयम्, एवं सर्वत्र, नवरं निषद्य उपविश्य ३, नो चेव त्ति अनिषद्य अनुपविश्य ३, हत्वा विनाश्य किञ्चित् ३, अहत्वा अविनाश्य ३, छित्त्वा द्विधा कृत्वा ३, अच्छित्त्वा प्रतीतम् ३, वुइत्त त्ति उक्त्वा भणित्वा पद-वाक्यादिकम् ३, अवुइत्त त्ति अनुक्त्वा ३, भासित्त त्ति भाषित्वा संभाष्य कञ्चन सम्भाषणीयम् ३, नो चेव त्ति अभासित्ता असंभाष्य कञ्चन ३, दच्च त्ति दत्त्वा ३, अदत्त्वा ३, भुक्त्वा ३, अभुक्त्वा ३, लब्ध्वा ३, अलब्ध्वा ३, पीत्वा ३, नो चेव त्ति अपीत्वा ३, सुप्त्वा ३, असुप्त्वा ३, युद्ध्वा ३, अयुद्ध्वा ३, जइत्त त्ति जित्वा परम् ३, अजित्वा परमेव ३, पराजिणित्ता भृशं जित्वा ३ परिभङ्ग वा प्राप्य सुमना भवति, वर्द्धनकभाविमहावित्तव्ययविनिर्मुक्तत्वात्, पराजितात् प्रतिवादिनः सम्भावितानर्थविनिर्मुक्तत्वाद्वा, नो चेव त्ति अपराजित्य ३ । सद्देत्यादि गाथा सूत्रत एव बोद्धव्या,