________________
॥ अहम् ॥ श्रीनगर्षिगणिविरचितदीपिकावृत्तिसमेतं पञ्चमगणधरदेवश्रीसुधर्मस्वामिसन्दृब्धं
श्रीस्थानाङ्गसूत्रम् । प्रथममध्ययनम् एकस्थानकम् ।
ॐ नमः श्रीसर्वज्ञाय । प्रणतसुरासुरनाथं सुनाथमभिनम्य वीरजिननाथम् । स्मृत्वा श्रीश्रुतदेवीं श्री गुरुपादान्नमस्कृत्य ॥१॥ अति विस्तरवृत्त्यर्थादतिगम्भीरभासुरात् । सुखावबोधमुद्धृत्य शब्दार्थं च मनोहरम् ॥२॥ श्रीमत्स्थानाङ्गसूत्रस्य कुर्वेऽहं दीपिकां वराम ।
स्ववाचनकृते सन्तः प्रसीदन्तु सदा मम ॥३॥ इह हि श्रीमन्महावीरवर्द्धमानस्वामिन इक्ष्वाकुकुलनन्दनस्य प्रसिद्धसिद्धार्थराजसूनोर्महाराजस्येव परमपुरुषकाराक्रान्तविक्रान्तरागादिशत्रोराज्ञाकरणदक्षक्षमापतिशतसततसेवितपादपद्मस्य सकलपदार्थसार्थसाक्षात्करणदक्षकेवलज्ञानदर्शनरूपप्रधानप्रणिध्यवबुद्धसर्वविषयग्रामस्वभावस्य सकलत्रिभुवनातिशायिप्रवरसाम्राज्यस्य निखिलनीतिप्रवर्तकस्य परमगम्भीरान्महार्थानुपदेशान् निपुणबुद्ध्यादिगुणगणमाणिक्यरोहणधरणीकल्पेन भाण्डागारनियुक्तेनेव गणधरेण पूर्वकाले चतुर्वर्णश्रीश्रमणसङ्घभट्टारकस्य तत्सन्तानस्येवोपकाराय निरूपितस्य विविधार्थरत्नसारस्य देवताधिष्ठितस्य विद्या-क्रियाबलवताऽपि पूर्वपुरुषेण केनापि कुतोऽपि कारणादनुन्मुद्रितस्याऽत एव च केषाञ्चिदनर्थभीरूणां मनोरथगोचरातिक्रान्तस्य महानिधानस्येव स्थानाङ्गस्य तथाविधविद्याबलविकलैरपि केवलधार्यप्रधानैः स्वपरोपकारायायथार्थविनियोजनाभिलाषिभिरत एवाविगणितस्वयोग्यतैर्निपुणपूर्वपुरुषप्रयोगानुश्रित्य किञ्चित् स्वमत्योत्प्रेक्ष्य तथाविधवर्तमानजनतमापृच्छ्य च तदुपायान् द्यूतादिमहाव्यसनोपहतैरिवास्माभिरुन्मुद्रणमिवानुयोगः प्रारभ्यते इति शास्त्रप्रस्तावनादि विस्तरः सर्वोऽपि वृतितो ज्ञेयः। साम्प्रतं सूत्रं तच्चेदं - [सू० १] ॐ नमः सिद्धं सुयं मे आउसं ! तेणं भगवता एवमक्खायं ।