________________
१५३
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । श्रयाणां तीर्थानां निरूपणायाह- जंबूदीवेत्यादि पञ्चदशसूत्री साक्षादतिदेशतश्च, सुगमा च, केवलं तीर्थानि चक्र वर्तिनः समुद्र-शीतादिमहानद्यवतारलक्षणानि तन्नामकदेवनिवासभूतानि, तत्र भरतैरावतयोस्तानि पूर्व-दक्षिणा-ऽपरसमुद्रेषु क्रमेणेति, विजयेषु तु शीता-शीतोदामहानद्योः पूर्वादिक्रमेणैवेति। - [सू० १५१] जंबुद्दीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमाए समाते तिनि सागरोवमकोडाकोडीओ कालो होत्था १। एवं ओसप्पिणीते, नवरं पण्णत्ते । आगमेस्साते उस्सप्पिणीते भविस्सति ३॥ एवं धायइसंडे पुरथिमद्धे पच्चत्थिमद्धे वि ९, एवं पुक्खरवरदीवड्डपुरत्थिमद्धे पच्चत्थिमद्धे वि कालो भाणियव्वो १५।
[टी०] जम्बूद्वीपादौ मनुष्यक्षेत्रे सन्ति तीर्थानि प्ररूपितानि, अधुना तत्रैव सन्तं कालं त्रिस्थानोपयोगिनं सूत्रपञ्चदशकेन साक्षादतिदेशाभ्यां निरूपयन्नाह- जंबुद्दीवेत्यादि सुबोधम्, किन्तु पन्नत्ते त्ति अवसर्पिणीकालस्य वर्त्तमानत्वेनाऽतीतोत्सर्पिणीवत् होत्थ'त्ति न व्यपदेशः कार्यः, अपि तु पन्नत्ते त्ति कार्य इत्यर्थः ।
[सू० १५२] जंबूदीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमसुसमाते समाए मणुया तिन्नि गाउयाइं उडुंउच्चत्तेणं तिन्नि पलिओवमाइं परमाउं पालयित्था, एवं इमीसे ओसप्पिणीते, आगमेस्साते उस्सप्पिणीते। जंबूदीवे दीवे देवकुरु-उत्तरकुरासु मणुया तिन्नि गाउयाइं उडुंउच्चत्तेणं पन्नत्ता, तिन्नि पलिओवमाइं परमाउं पालयंति, एवं जाव पुक्खरवरदीवट्ठपच्चत्थिमद्धे। __ जंबूदीवे दीवे भरहेरवतेसु वासेसु एगमेगाते ओसप्पिणीउस्सप्पिणीते तओ वंसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा, तंजहा-अरहंतवंसे चक्कवहिवंसे दसारवंसे, एवं जाव पुक्खरवरदीवड्डपच्चत्थिमद्धे ।
जंबूदीवे दीवे भरहेरवतेसु वासेसु एगमेगाते ओसप्पिणी-उस्सप्पिणीए तओ उत्तमपुरिसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा, तंजहाअरहंता चक्कवट्टी बलदेव-वासुदेवा, एवं पुक्खरवरदीवड्डपच्चत्थिमद्धे । तओ अहाउयं पालयंति, तंजहा-अरहंता चक्कवट्टी बलदेव-वासुदेवा । तओ