________________
प्रत्यनुभवन्तो विहरन्ति आसत इति, अभिधीयते च
दोसु वि कुरासु मणुया तिपल्लपरमाउणो तिकोसुच्चा । पिट्टिकरंडसयाई दो छप्पन्नाइं मणुयाणं ॥ सुसमसुसमाणुभावं अणुभवमाणाणऽवच्चगोवणया । अउणापन्नदिणाइं अट्ठमभत्तस्स आहारो ॥ [बृहत्क्षेत्र० ३०१-३०२] इति ।
देवकुरवो दक्षिणाः उत्तरकुरव उत्तरास्तेष्विति १४ । जंबू इत्यादि, सुसमं ति सुषमा द्वितीयारकानुभागः, शेषं तथैव, पठ्यते च
हरिवासरम्मएसु आउपमाणं सरीरउस्सेहो । पलिओवमाणि दोन्नि उ दोन्नि य कोसा समा भणिया । छट्ठस्स य आहारो चउसट्ठिदिणाणुपालणा तेसिं । पिट्टिकरंडाण सयं अट्ठावीसं मुणेयव्वं ॥ [बृहत्क्षेत्र० २५५-२५६] ति १५। ।
जंबू इत्यादि, सुसमदूसमं ति सुषमदुःषमा तृतीयारकानुभागः तस्या या सा सुषमदुःषमा ऋद्धिः, शेषं तथैव, उच्यते च
गाउयमुच्चा पलिओवमाउणो वज्जरिसहसंघयणा । हेमवएरनवए अहमिंदणरा मिहुणवासी ॥ चउसट्ठी पिट्टिकरंडयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्स उ उणसीतिदिणाणुपालणय ॥ [बृहत्क्षेत्र० २५३-२५४] त्ति १६।
जंबू इत्यादि, दूसमसुसमं ति दुःषमसुषमा चतुर्थारकप्रतिभागः, तत्सम्बन्धिनी ऋद्धिर्दुःषमसुषमैव, शेषं तथैव, अधीयते च
मणुयाण पुव्वकोडी आउं पंचूसिया धणुसयाई। दुसमसुसमाणुभावं अणुहोति णरा निययकालं ॥ [ ] ति १७/
जंबूदीवे इत्यादि, छव्विहं पि त्ति सुषमसुषमादिकं उत्सर्पिण्यवसर्पिणीरूपमिति १८।
[सू० ९५] जंबूदीवे दीवे दो चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा १, दो सूरिया तवइंसु वा तवंति वा तवइस्संति वा २ । दो कत्तियाओ, दो रोहिणीओ, दो मगसिरा, दो अदाओ, एवं भाणियव्वं,