________________
.
२०]
• पाप्यायन्तु ममानानि वाकप्राणशक्षुः श्रोतम्
[ श्रीम
॥ श्रीकृष्णार्पणम् ॥
जन्माघस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्महदाय आदिकवये मुह्यन्ति यत्सूरयः । तेजोवारिमृदां यथाविनिमयो यत्र त्रिसों मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥१॥ यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैवैदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः। ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥२॥ नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्त्रकोटियुगधारिणे नमः ॥३॥ अपनपारिजाताय तोत्रवेत्रैकपाणये ।। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥४॥ वसुदेवसुतं देवं कश्सचाणूरमर्दनम् । देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥५॥ सत्यव्रतं सत्यपरं त्रिसत्य सत्यस्य योनि निहितं च सत्ये । सत्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरण प्रपद्ये ॥६॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥७॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्धयात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥८॥ यत्कृतं यत्करिष्यामि तत्सर्वं न मया कृतम् । त्वया कृतं तु फलभुक्त्वमेव मधुसूदन ॥९॥ सर्वेध मुखिनः सन्तु सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कबिदुःखमाप्नुयात् ॥१०॥
॥ॐ श्रीकृष्णार्पणमस्तु ॥