________________
ગીતાદેહન ) (સ્વતઃસિદ્ધ અને અનિર્વચનીય એવું) જ્ઞાન એ જ બ્રહ્મ છે. ईशकृपा : मूकं करोति वाचालं पहुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ १५ ॥ अवधूतदशा : मौने मौनी गुणिनि गुणवान् पण्डिते पण्डितश्च
दीने दीनः सुखिनि सुखवान् भोगिनि प्राप्तभोगः । मूर्खे मूों युवतिषु युवा वाग्मिनि प्रौढवाग्मी धन्यः कोऽपि त्रिभुवनजयी योऽवधूतेऽवधृतः ॥ १६ ॥ ॐ भद्रं नो अपि वातय मनः ।
. ॐ शान्तिः शान्तिः शान्तिः ।। अथ समयातीते गतकलिसौरवर्षे ५०४६ शेषकलौ ४२६९५४ । स्वस्ति श्रीमन्नृपशालिवाहनशके १८६७ पार्थिवनामसवत्सरे तथा च विक्रमार्कस ५वत् २००१ उदगयने वसन्त? शुभे अश्विनीमेषेऽके पुण्यमये निजचैत्रमासे सिते पक्षे प्रतिपदायां तिथौ भृगुवासरे आश्वनीनक्षत्रे विष्कम्भयोगे बवकरणे मेषस्थिते वर्तमाने चन्द्रे कन्यास्थिते देवगुरौ तदिने जम्बूद्वीपे भारतवर्षे भरतखण्डे दण्डकारण्ये गुर्जरदेशे महासूरवेत्रवत्यांतर्गत श्वभ्रमती-वा-साभ्रमतीतटे आशापल्ली-कर्णावतोxक्षेत्रे श्रीकृष्णात्मजविरचितभगवत्प्रासादिकस्य “ गीतादोहन " वा " तत्वार्थदीपिका " नामकरयास्य
।
शुभकार्यारम्भ : -
__ अथ समयातीते गतकलिसौरव ५०४९ शेषकलौ ४२६९५१ । स्वस्ति श्रीमन्नृपशालिवाइनशके १८६९ सर्वजिन्नामसवत्सरे तथा च विक्रमार्कसवत् २००४ उदगयने शिशिरी शुभे श्रवणमकरेऽर्के पुण्यमये पौषमासे कृष्णे पक्षे द्वितीयायां तिथौ सौम्यवासरे मघानक्षत्रे सौरभयोगे गरकरणे सिंहस्थिते वर्तमाने चंद्रे वृश्चिकस्थिते देवगुरौ तदिने जम्बूद्वीपे भारतवर्षे भरतखण्डे दण्डकारण्ये गुर्जरदेशे महासूरवेत्रवत्यांतर्गत श्वभ्रमती-वा-साभ्रमतीतटे आशापल्लो कर्णावती क्षेत्रेx श्रीकृष्णात्मजविरचितभगवत्प्रासादिकस्य " गीतादोहन ” वा “ तत्वार्थदीपिका " नामकस्यास्य द्वितीयावृत्तिशुभकार्यारंभः - ____ अथ समयातीते गतकलि सौरवर्षे ५०५१ शेषकलौ ४२६४९। श्रीमन्नृपशालिवाहनाके १८७२ विकृतिनाम सवत्सरे तथा च विक्रमार्कसंवत् २००७ दक्षिणायने हेमन्तौ शुभेऽनुराधा वृश्चिकेऽर्के पुण्यमये कार्तिकमासे सिते पक्षे पौर्णमास्यां तिथौ भृगुवासरे कृत्तिकानक्षत्रे परिधयोगे विष्टिकरणे वृषभस्थिते वर्तमाने चंद्रे कुंभस्थिते देवगुरौ तदिने जम्बूद्वीपे भारतवर्षे भरतखंडे दंडकारण्ये गुर्जरदेशे महासूरवेत्रवत्यांतर्गतश्वभ्रमती-वा-साभ्रमतीतटे आशापल्ली- कर्णावती क्षेत्रे श्रीकृष्णात्मजविरचित भगवत्प्रासादिकस्य “गीतादोहन" वा "तत्त्वार्थदीपिका" नामकस्याम्य तृतीयावृतिशुभकार्यारंभः --
* શાસ્ત્રમાન્ય એવી મહાસર (મહી) અને વેત્રવતી (વાત્રક) મડાનજીની અંતર્ગત આવેલી સાબરમતી કે જેને મૂળ સાભ્રમતી વા શ્વભ્રમતી કહે છે તે નદીને કાંઠે આવેલા ગુજરાતના પાટનગરસમાં અમદાવાદ શહેરનાં આશાપલ્લી, કર્ણાવતી એ પ્રાચીન નામો છે.