________________
शब्दरत्नप्रदीपः 'हरिद्रा रजनी मोक्ता रजनी च विभावरी। परिघः परिघातः स्यात् परिघो दण्ड इष्यते ॥ ५५ 'धरा पृथ्वी धरा धारा धरः शैलो धरा धृतिः।
तौ क्रोधे तथा दैन्ये मन्युशब्दः प्रचक्ष्यते ॥ ५६ सरलो देवदारुश्च सरला सरलो मतः। बहुलाः कृत्तिका ज्ञेया गावश्च बहुला मताः॥ ५७ मूलः पुद्गलकः कन्दः कन्दो वारिज उच्यते। मानदण्डनयोनिष्को निष्को दीनाररुक्मयोः॥ ५८ करो हस्तः करो रश्मिः करः कर्षकशोधनम् । द्वन्द्वे दुन्दुमिरक्षेषु दुन्दुभिः स्यात् तथानक:(के) ॥ ५९ ख्यातं विपिनमुद्यानमुखानं गमनं मतम् । उपर्यभ्यधिके प्रस्थे विदुरग्रं विपश्चितः॥ ६० निवृत्तावभिधेयेऽर्थों धने चोक्तः प्रयोजने।। वर्द्धनी वर्घिटी (१वा घटी) मोक्ता वर्द्धनी तणचिंका॥ ६१ कुड्डामं रुधिरं प्रोक्तं रुधिरं क्षतजं मतम् । नन्दनः स्वेसमः पुत्रो नन्दनं शक्रकाननम् ॥ मानसं चित्तमित्युक्तं मानसं त्रैदिवं सरः। धावनं शोर्धेनं प्रोक्तं धावनं शीघ्रवर्त्तनम् ॥ "स्यन्दनाख्या द्रुमस्रावे स्यन्दनो रथ उच्यते ।
तुरायणमसंगोक्तिः क्रियाही स्तुरायणः ॥ ६४ १ci. p. 15, n. 16. २ B.C. ज्ञेया. ३ C gives this line after st. 57 and construes it with the ___first line of st. 58.
__ ४ Comits this line. ५ c omits this verse. B omits this line.. cf. n. 3 above.
७ B. वारिद. ८ ci..st. 18 above B.Comit this line. ९ A. दणे; B. द्वन्द्वो. १. C. प्रोक्तं. "C गगनं. १२ C. वार्धनी. १३ B 'कणिका ॥ १४ C. चोकं. १५ C. सुनयः प्रोको १६ C. सच(1) कीर्तनं. १७ Comits this verse. १८ B. साधनं. १९ B. 'मुच्यते. २. C. चंदनाख्यो देववृक्षचन्दनो. २१ C. परा. १२ C. 'नः परा.