________________
vouwvvvvvv
wvvvvwww
श्री प्राचीनस्तवनावली . . . . [५९ खौगूढघुटिकौ । समानो प्रात्तुंग प्रपदपद शाखा विलसितौ ॥ समृध्यर्थं वंदे ॥६॥ ययौर सुते धनसुख धरा धाम रमणिः शरीरा रोग्यत्वं विनय नय विद्यानिणपुतां । गुणा नौदार्यादीन पीतनय लक्ष्मीः श्रितनृणां॥ समृध्यर्थ वंदे० ॥७॥ भयंकारागारामयसमरपारीन्द्र फणभृन्महापारावारः द्विरदवनवेश्वानरभवम् ॥ नडाकिन्याधुग्रग्रह गरलजत्यत्समृणतः ॥ समृध्यर्थं वंदे०॥८॥
इत्थं श्री जिनपद्म सूरि रचितं दिव्वाष्टकं सद्गुरौः, पुण्यं मंत्र मयं मनोज्ञ फलदं पापौघ विध्वंसनम् ॥ भक्तयाः यः पठति प्रभात समये, सर्वत्र तस्य ध्रुवं । वश्याभूपतयो भवंत सततं लक्ष्मीश्चिर स्थायिनी ॥
॥ इति समाप्तं ॥ ॥ श्री सद्गुरुभ्योनमः॥ गुणै गांभीर्या यैर्विजित जलधेः श्रीखरतरः । सुरगच्छीय श्रीमोहन मुनिगुरोः सेवनपरः। अभुयः