________________
५८]
श्री प्राचीनस्तवनावली
"
विनिद्रा बागीशा हृदय कमले संबिददधिकम् । वीरागः सर्वांगे ष्वपि च भगवद्भक्तिरनिशं ॥ समृध्यर्थं वंदे कुशलगुरुदेवस्य चरणौ ॥ १ ॥ निशिखापाधीनं निशदिन मर्धानौ समयिनां परंवाणी लक्ष्म्योर्निलयमपितद्दाननिपुणौ । सदायौ वर्तें ते जय इव पाथोजपुगुलं ॥ समृध्यर्थं वंदे० ॥ २ ॥ क्षिपतौ तौ प्रेक्षांसरसिरुहयोय मृदुलयो - जपा पुष्पा भासोः किशलयजिता शेषमहसोः । लसल्लेखा लक्ष्मप्रकटितपरा श्री सदनयोः ॥ समृध्यर्थं वंदे ० ॥ ३॥ सुरेभ्यः स्वरथेभ्य कतिपयदिनैर्यः फलमथो । कदाचिदृतेद्राकश्रियमपि दरिद्रायपरमां । सुरदुत्यत्कोपासतइतिबुधौ यौ भुविगतौ, समृध्यर्थं वंदे ० ॥ ४ ॥ सुरैरास्वाद्यंते परमगुरूधर्मोपदिशतः सदाकामंपीतामृतरस वरांशैर पिगिरः । श्रुतायस्य श्रियः श्रियमपिदिशति स्थिरधियां ॥ समृध्यर्थं वंदे० ॥ ५ ॥ निधिसर्वाश्रीणामनधि करणौ सर्वविपदां मृदुस्निग्धौ शौणा वुपचितन