________________
श्री प्राचीनस्तवनापली . . . . [५७ पाखंड मतान्धकार, विनाशने सूर्यसमः प्रतापी ॥४॥ त्वन्नाम मन्त्रं मनुजाः सदाये, स्मरंति दोषा न भवंति तेषां । ग्रामे च प्रर्या जलधौ स्मशाने । नद्यामरण्ये दिवसे च रात्रौ ॥५॥ सौभाग्य लक्ष्मी धनधान्य सौख्य, सत्पुत्र पौत्रादि कलत्र भाजो । त्वन्नाम मंत्र स्मरणाद्भवंति। भव्याः सदा श्री कुशलः सजीयात् ॥ ६ ॥ निर्नाशिता शेषकु वादिमार्गा, माधुर्य वाक्येन युग प्रधानः । भव्या कृतिभव्यजना भिरामौ । जीयाद्गुरूः श्री कुशलाख्यसूरिः ॥ ७॥ सत्प्रेम दृष्टि गुण रत्न शशिः, दिशोविसर्पत्सु यशो मुनीन्द्रः। सद्भिर्वरैः सूरि गुणैविराजि । सुवर्ण लब्धिर्जन मोहनश्च ॥ ८॥ प्रातः समुच्छाय पठेदिदंयः स्तोत्र पवित्रं कुशलाख्यसूरेः। भयानि नश्यंति भवंति तस्या, सौख्यानि चेहैव परत्रमोक्षः॥९॥ |
॥ अथ कुशल गुरु देव स्तुतिः ॥ सुखं सर्वा संवत् वसति पदयोर्यस्य वदने ।