________________
85
सितरु चिरिवयः, स्वीयगोभीत्समांसि; सान्द्राणि ध्वंसमानः, सकल कुवल यो,ल्लास मुच्चैश्चकार, ज्ञानं पुष्याज्रिनौघ, स तपसि भविनां, पंचमीवासरस्य; २ पीत्वानानाभिधार्था,मृतर-समसमं, यांत्तियास्यन्तिजग्मु, र्जीवा यस्मादने के, विधिवदमरतां, प्राज्यनिर्वाणणपुर्याम्; यात्वादेवाधिदेवा, गमदशमसुधा, कुंडमानंद-हेतु, स्तत्पंचम्यास्तपस्यु,द्यतविशदधियां भाविनामस्तु नित्यम्. ३ स्वर्णालंकार वल्ग,न्मणिकिरणगण,ध्वस्त नित्यांधकारा, हुंकारारावदूरी,कृत सुकृत जन, व्रातविघ्नप्रचारा, देवी श्री अंबीकाख्या, जिनवरचरणां, भोज,गीसमाना, पंचम्यःन्यस्तपोर्थं, वितरतुकुशलं, धीमतां सावधाना. ४
(50) श्री नेमिनाथ जिनेन्द्र स्तुतिः चिक्षेपोर्जितराजकं रणमुखे, यो लक्षसंख्यं क्षणा, दक्षामंजन भासमानमहसं, राजीमतीतापदम्, तं नेमिं नम नम्रनिवृतिकरं, चक्रे यदुनां च यो, दक्षामंजन-भासमा नमहसं राजीमतीतापदम्. १ प्राव्राजीज्जितराजका रज इव, ज्यायोङपि राज्यं जवाद्, या संसारमहोदधावपिहिता, शास्त्री विहायोदितम्; सर्वत अव सा हरतु नो, राजी जिनानां भवा,यासं सारमहो दधाव पिहिता,शास्त्रीविहायोङदितम्. २ कुर्वाणाणुपदार्थदर्शनवशाद्, भास्वत्प्रभायास्त्रपा,मानत्या जनकृत्तमोहरतमे,श स्तादरिद्रोहिका; अक्षोभ्या वत भारती जिनपते, प्रोन्मादिनां वादिनां, मानत्याजनकृत्तमोहरत्तमे,श स्तादरिद्रौहिका. ३ हस्तालम्बितचूतलुम्बिलतिका, यस्या जनोङभ्यागमद्, विश्वासेवितताम्र पादपरतां, वाचा रिपुत्रासकृत्, साभूतिं वितनोतु नोडर्जुनरुचिः, सिंहेङधिरुढोल्लसद्, विश्वासे वितताम्रपादपरता,डम्बा चारिपुत्रासकृत्. ॥४॥
(51) श्री नेमिनाथ जिनेन्द्र स्तुतिः त्वं येनाक्षितधीरिमा गुणनिधिः, प्रेम्णा वितन्वन् सदा, नेमेङकान्तमहामना विलसतां, राजीमतीरागत, कुर्यास्तस्य शिवं शिवाड्रगज ! भवा,म्भोधौ न सौभाग्यभाग, नेमे ! कान्तमहामङनाविल ! सतां, राजीमतिरागतः १ जीयासु-र्जिनपुङ्गवा जगति ते, राज्यद्विषु प्रोल्लस-दुवा,मानेकपराजितासु विभया,सन्नाभि-रामोदिताः; योधालिभिरुदित्वरा न गणता यैः स्फातयः प्रस्फुर-द्वामानेक-पराजितासु विभया, सन्नाभिरामोदिताः, २ या
0
"