________________
। चिन्तामणिः : यद्वा प्रत्यक्षादौ बाधेन न ज्ञानं प्रतिबध्यते, किन्तूत्पन्न-W | ज्ञानेऽप्रामाण्यं ज्ञाप्यते, अनुमितौ तूत्पत्तिरेव प्रतिबध्यते । ते च
सव्यभिचारविरुद्धसत्प्रतिक्षाऽसिद्धबाधिताः पञ्च । । दीधितिः : यद्वेत्याद्यभ्युपगममात्रं । प्रत्यक्षं प्रत्यानुमानिकबाधादि
निश्चयस्याप्रतिबन्धकत्वेऽपि शाब्दं प्रति प्रतिबन्धकत्वात् । । गादाधरी : यद्वेत्यादिनन्थेन बाधादिज्ञानस्यानुमित्यतिरिक्तज्ञानाप्रतिबन्धकत्वं व्यवस्थाप्य बाधादेलिङ्गासाधारणदोषत्वमेवोपपादितम् । मूलकृता, तन्न सङ्गच्छते, बाधितार्थस्य शाब्दबोधाभ्युपगमेऽनुमितेरप्यनपराधात्तत्राप्रामाण्यग्राहकतया बाधादिग्रहस्य प्रवृत्त्यादिविरोधितोपपत्तेरित्युक्तकल्पे ग्रन्थकृतोऽनिर्भरमाह यद्वेत्यादीति । 0 नन्वानुमानिकबाधादिनिश्चयदशायामपि लौकिकसन्नि-कर्षादितः M प्रत्यक्षनिश्चयोत्पत्त्या बाधनिश्चयसामान्यस्य प्रत्यक्षप्रतिबन्ध-कत्वं न । सम्भवतीत्यनुमित्यसाधारणप्रतिबन्धक त्वं बाधनिश्चयत्वा
वच्छिन्नस्याक्षतमतो यद्विषयकनिश्चयत्वेनानुमित्यसाधारणप्रतिबन्धकत्वं ।। । तद्वत्त्वस्य लक्ष्यताप्रयोजकत्वाभिप्रायेण यद्वेत्वादिग्रन्थस्य बाधे लक्ष्यतो पपादकत्वं सुसङ्गच्छते इत्यत आह प्रत्यक्षं प्रतीति ।
આમ આપણે મૂળ હકિકત એ જોઈ ગયા કે અસાધારણ પ્રતિબંધકતા ઘટિત લક્ષણ બાધ સત્પતિપક્ષ શાબ્દજ્ઞાન, પ્રત્યક્ષજ્ઞાન સાધારણપ્રતિબંધક બનવાથી તેમાં અવ્યાપ્તિ થાય છે. એટલે તેના સમાધાનમાં તૃતીય લક્ષણથી અવ્યાપ્તિ દૂર કરી. (એમાં અવાંતર ચર્ચા એ નીકળી પડી કે બાધાદિ શાબ્દબુદ્ધિમાં વિરોધી બને તો તો તે આગમશાબ્દવિરોધિ બની જવાની આપત્તિ આવે. એના સમાધાનમાં કરેલો તે આપત્તિનો નિરાસ પણ આપણે लोयो.) 1 હવે બીજા લક્ષણની અવ્યાપ્તિનું ત્રીજા લક્ષણથી સમાધાન કરવું એ બરોબર નથી | - ---- सामान्य निति • (२७१) -----