________________
६टीकागत अवतरणवाक्य
०
५२
प्रज्ञानं खलु कष्टं
जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम् अज्ञानान्धाचटुलवनिता
जन्म-जरा-मरण भय [प्रशमरति. १५२] अट्टेण तिरिक्खगई
जन्म मरणाग नियतं अनुवादादरवीप्सा
जं अण्णाणी कम्मं [प्रव. सा. ] अन्योऽहं स्वजनात् परि [प्रशमरति. १५४] जिणवयणमोदगस्स उ अति-लू-धू-मू-खनि-सहि-चर इत्रन्
जीवाइवत्थुचिंतण अशुचिकरणसामर्थ्याः [प्रशमरति. १५५] जीवानां पुद्गलानां च गत्युपग्रहकारणम्। महवा सेलुव्व इसी [विशेषा. ३६६४]
जीवानां पूद्गलानां च धर्माधर्मास्तिकाययोः मागमश्चोपपत्तिश्च
जीवानां पुद्गलानां च स्थित्युपग्रहकारणम् आज्ञापाय-विपाक-संस्थानविचयाय धर्म्यम् जीवा पाविति इहं . [त. सू. ६-३७]
जूहयर सोलमेंठा पार्तममोजानां सम्प्रयोग [त. सू. ९,३१-३४] ५] जो किर जहण्णाजोमो [विशेषा. ३६६१] इष्टजनसप्रयोगद्धि [प्रशमरति. १५१] ६५ ज्ञानात्मा सर्वभावको उजुसेढिं पडिवण्णो [विशेषा. ३७०८]
तणुरोहारंभानो [प्र. ३६६७ उत्पाद-ध्यय-ध्रौव्ययुक्तं सत् [त. सू. ५-२६ तदसङ्ख[ग] गुणविहीणे [३६५८] उववानो लंतगंमि
तयसंखेज्जगुणाए [३६८०] एकस्य जन्म-मरणे [प्रशमरति. १५३]
| तस्सोदइया भावा [३६८५] एक्का य प्रणेगेसि
तीसा य पन्नवीसा एवं च गश्मच-सुक्कज्झाणाइ दुगं
तेषां करतढभ्रष्टः एवंविहा गिरा मे
थिरे णामेगे णो कयजोगे इत्यावि पोरालियाहिं सव्वाहिं [विशेषा. ३६८४] ७६ | दव्वमो सुयनाणी उवउत्ते सव्वदव्वाइं जाणई प्रौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणति द०७मणोजोएणं
विशेषः काययोगः......"मनोयोगः इति ३| दृष्टयादिभेदभिन्नस्य कालो परमनिरुद्धो
दोसानलसंसत्तो काहं पछित्ति अदुवा
द्रव्यार्थादेशादित्येषा द्वादशङ्गीन कदाकिन्नास किरियासु वट्टमाणा
सीत् इत्यादि कूरावि सहावेणं
देषः सम्पद्यमानोऽपि कृत्वा पूर्व विधानं
धम्मत्थिकाए घम्मत्थिकायस्स देसे धम्मरियकृष्णादिद्रव्यसाचिव्यात्
कायस्स पएसे कोहो य माणो य अणिग्गहीदा
धर्मोऽयं स्वाख्यातो [प्रशमरति. १६१] गीयत्थो जयणाए
घी संसारो इत्यादि गुण-पर्यायवद् द्रव्यमिति [त. सू. ५-३७] ३१ | नर-नरय-तिरिय-सुरगण घट-मौलि-सुवर्णार्थी [माप्तमी. ] ५२ | नवि अस्थि मानुसाणं
-