________________
टीकागत निरुक्त शब्द
६६
५३
भव
-
भावना
मध्यस्थ
च स्व-परसमयतत्त्वाधि- लोक गमरूपः
३२ | वस्तु भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः संसार
विषय एव भाव्यत इति भावना, ध्यानाभ्यासक्रियेत्यर्थः
२] वीर मध्ये तिष्ठतीति मध्यस्थः,
राग-द्वेषयोरिति गम्यते ११ मनसोऽनुकूलानि मनोज्ञानि मन्यते जगतस्त्रिकालावस्था
शरण्य मिति मुनिः ११,६० मन्यन्ते जीवादीन् पदार्था
निति मुनयो विपश्चित्साधकः ३६ युज्यन्त इति योगाः मनोवा
कायबापारलक्षणा:xx युज्यते वानेन केवलनामा- शुक्ल दिना प्रात्मेति योरः पर्न
मनोज्ञ मुनि
लोक्यते इति लोकः वसन्त्यस्मिन गुण-पर्याया इति
वस्तु चेतनादि विषीदन्ति एतेषु सक्ताःप्राणिन
इति विषया इन्द्रियगोचरा
वा 'ईर गति-प्रेरणयोः' इत्यस्य
विपूर्वस्याजन्तस्य, बिशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरः शरणे साधुः शरण्यः, तं रागादिपरिभूताश्रितसत्त्ववत्सलं
रक्षकमित्यर्थः . शुचं बलमयतीति शुक्लम्, शोकं
ग्लपयतीत्यर्थः ... शोधपत्यप्रारं कर्मम
वा क्लमयतीति शुक्ला हिमोडियमवति मिशासित
विशिष्टानानिति हेत: -कारको ग्यश्मकश्वर
१
शुक्ल
.
५
योगीश्वर
इति
सः (योगः) येषां योगिनःषक