________________
૬૫
શોધ-ખોળની પગદંડી પર पैशायि (८-४-303 थी उ२८) २८८. अध स-सरीरो भगवं मकरधजो एत्थ परिब्भमंतो हुवेय्य 323
આ પૈશાચી બૃહત્કથા'માંથી હોવાની અટકળ કરી શકાય. स२५॥को : तौ च दृष्ट्वा तमुत्थाय, प्रह्वौ मदन-शङ्कया ।
अवोचतां नमस्तुभ्यं, भगवन् कुसुमायुध ॥ ('थासरित्सागर', १३, १०४, १२) 300. एवं चिंतयमानो गतो सो ताए समीपं उ२२ उ०१. एवंविधाए भगवतीए कधं तापस-वेस-गहनं-कतं 323 उ०२. एतिसं अतिट्ठ-पुरवं महाधनं तळून 323 303. किंपि किंपि हितपके अत्थं चिंतयमानी 3१० उ०४. तत्थ च नेन कत-सिनानेन उ२२ उ०५. तं तळून चिंतितं रजा का एसा हुवेय्य ३२० 30६. ताव च तीए तूरातो च्चेव तिट्ठो सो आगच्छमानो राजा 323 उ०७. पुधुमतंसने सव्वस्स य्येव संमानं कीरते उCE उ०८. पूजितो च नाए पातग्ग-कुसुम-प्पतानेन उ२२ उ०८. भगवं यति मं वरं यच्छसि राजं च दाव लोके 323 3१०. मकरकेतू उ२४ उ११. मतन-परवसो 30७ उ१२. राचित्रा लपितं 3०८ 3१3. सगर-पुत्त-वचनं ३२४ १४. वतनके वतनकं समप्पेतून २.२६४ उ१५. विजयसेनेन लपितं ३२४
स२५वी : सुहृद् विजयसेनो मां सप्रहर्षोऽब्रवीदिदम् ।। (5थासरित्सागर', १3,१०४,३६)
यूलिया-पैययिs (८-४-३२५ थी उ२८) उ१६. पनमथ पनय-पकुप्पित-गोली-चलनग्ग-लग्ग-पतिबिंबं ।
तससु नख-तप्पनेसुं एकातस-तनु-थलं लुई ॥ नच्चंतस्स य लीला-पातुक्खेवेन कंपिता वसुथा । उच्छल्लंति समुद्दा सइला निपतंति तं हलं नमथ ॥ ३२१