________________
दीधिति:१९
એ વાત સિદ્ધ થાય છે.
00000000000000000000000000000000000000000000000000000000000000000000000000
दीधितिः नन्वष्टद्रव्यातिरिक्त - -द्रव्यात्मककालमात्रवृत्तिधर्मस्य,-विशेषणताविशेषेण-अव्याप्यवृत्ति किमपि - -व्यापकं न स्यात्, स्वावच्छेदकसम्बन्धेन प्रतियोगिनोऽसम्बन्धिनि काले वर्तमानस्याभावस्य प्रतियोगितायां, -तत्सम्बन्धावच्छिन्नत्वस्य, - तेन सम्बन्धेन यत्प्रतियोगिसम्बन्धि तदन्यत्वस्य च-कालेऽसम्भवात् ।
DDDDDDDDD00000000000000000000000000000000000000000000000000000000000000000000000
जागदीशी - नन्विति । – कालिक सम्बन्धेन गोत्वादौ साध्ये घटादिरूपकालोपाधिमात्रवृत्तिघटत्वादिहेतौ नाव्याप्तिः ।
भिन्नकालीनतत्तद्व्यक्तित्वावच्छिन्नाभावस्यैव घटादौ प्रतियोगिवैयधिकरण्यसम्भवादत उक्तम् - अष्टद्रव्यातिरिक्तेति ।
चन्द्रशेखरीया : अत्र दीधित्यां पूर्वपक्षः समुत्तिष्ठति ननु इत्यादिना । प्रथमं तावत् दीधितिग्रन्थस्य प्ररूपणं क्रियते । यत्र अष्टद्रव्यातिरिक्त-द्रव्यात्मककालमात्रवृत्तिधर्मः स्वरूपसम्बन्धेन हेतुः, यत्र च घटगोत्वद्रव्यत्वादयः पदार्थाः कालिकेन अव्याप्यवृतयः सन्तः कालिकेन साध्याः, तत्राव्याप्तिर्भवति इति पूर्वपक्षस्याशयः । अत्र अष्टद्रव्यातिरिक्तः द्रव्यात्मको यः कालः, तस्मिन्काले एव वर्तमानो यो धर्मः स 'यत्रस्वरूपेण हेतुः' तत्रैव 'अव्याप्यवृत्तिपदार्थाः यत्र कालिकेन साध्याः' तत्रैव च अव्याप्तिः प्रतिपाद्यते इत्यर्थः। ___अत्र यदि अष्टद्रव्यातिरिक्तपदं न निवेश्यते । तदा तु घटादीनां कालोपाधित्वात् घटादयोऽपि कालपदेन गृह्यन्ते । तथा च द्रव्यात्मक: यः कालः घटादिरूपः, तन्मात्रवृत्तिः यः धर्मः घटत्वं, तद् यत्र हेतुरित्यर्थो लभ्येत। एवं च कालिकेन गोत्ववान् घटत्वात् इत्यत्रापि अव्याप्तिः प्रतिपादिता भवति । न च तदिष्टं, यतः घटत्वाधिकरणे वर्तमानघटे अतीत-जलाभावस्य सत्वात्, तत्प्रतियोगि अतीतजलं च न कालिकेनापि घटे वर्तते। अतः, कालिकेनातीतजलानधिकरणे वर्तमानघटे .वर्तमानस्य अतीतजलाभावस्य साध्यतावच्छेदक
D
D
0 00
D
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦૯
90000
D