________________
दीधिति:१८
m
00000000000000000mmmm
दीधितिः एवञ्च संयोगेन गगनादेरपि द्रव्यत्वव्यापकत्वम् । (वृत्ति नियामक) संयोगमात्रस्याभावप्रतियोगितावच्छेदकसम्बन्धरूपत्वे, -
साध्यतावच्छेदक सम्बन्धेन प्रतियोग्यसम्बन्धित्वाभिधाने वा, -- पृथिवीत्वादिव्यापकत्वमपि,
-तदभाववतोऽपि पृथिव्यादेः संयोगेन तत्सम्बन्धित्वात्, सिद्धिरपि तस्य तथैव, - न तु वृत्तिनियामकसम्बन्धेन, तेनासम्बन्धित्वात् -अव्यापकत्वाच्च, व्यक्तीभविष्यति चेदमुपरिष्टात् ॥१८॥
Mmmmmmmmmm000000000000000000000000000000000000000000000000000mmmm
जागदीशी - एवञ्चेति । सामानाधिकरण्यादौ सम्बन्धिनिवेशे चेत्यर्थः । संयोगत्वेन संयोगमात्रस्य प्रतियोगगितावच्छेदकसम्बन्धत्वे वृत्यनियामकसंयोगस्यापि तत्त्वं सर्वजनसिद्धमतो 'मात्र' पदम् । सम्बन्धरूपत्वे इति अन्यथा तादृशसम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्रसिद्ध्या गगनादेः पृथिवीत्वादिव्यापकत्वं दुर्घटमेव स्यादिति भावः । तादृशसम्बन्धस्य प्रतियोगितानवच्छेदकत्वेऽपि द्वितीयकल्पानुसारेण व्यापकत्वं सम्पादयति, - साध्यतावच्छेदकसम्बन्धेनेति ।
- तथा च सम्बन्धान्तरावच्छिन्नघटाद्यभावमादायैव लक्षणसमन्वय इति भावः । 'द्रव्यत्वस्य गगनासंयुक्तविभ्वन्तरे तद्व्यभिचाराद्धत्वन्तरमाह, - पृथिवीत्वादीति । व्यापकत्वमपीति । - 'गगनादे 'रिति पूर्वेणान्वयः ।
('ननूत्पत्तिकाले जन्यस्य, -प्रलयकाले नित्यस्य,-पृथिवीमात्रस्य गगनाभावसत्त्वात्कथं तस्य पृथिवीत्वव्यापकत्वमत आह, -तदभाववतोऽपीति । - गगनादेरभाववतोऽपि । संयोगेनेति । - वृत्यनियामकसंयोगेन, ।-तत्सम्बन्धित्वात् =गगनादिसम्बन्धित्वात् ।) __ नन्वेवं निरूक्तव्याप्तिज्ञानाद्धटो गगनवानित्यनुमितिः प्रमा स्यादत आह, -सिद्धिरपीति । तथैव-वृत्त्यनियामकसंयोगेनैव, तथा च तादृशसम्बन्धेन गगनानुमितेः प्रमात्वमिष्टमेवेति भावः ।
तेनासम्बन्धित्वादिति । -येन सम्बन्धेन साध्य-साधनसामानाधिकरण्यं परामर्श भासते, तेनैव सम्बन्धेन साध्यानुमितेः फलत्वादिति भावः ।
चन्द्रशेखरीया : इत्थं च तादात्म्यसम्बन्धेन यत्र साध्यं हेतुः च, तत्र लक्षणसमन्वयार्थं सर्वत्राधिकरणपदं
mittomummmmmmmmm mmmm0000000000mmmmmmmmmmmm0000000000000000000000000000000000000000000000000000000
BODDITORIAOIRIDIODIODODODDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDROIROIDDOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODOTORE
010101010000 સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૯ COOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO000000DOOGOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOB
a