________________
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmmmmmmm
दीधिति:१७ ALODDDDDDDDDDDDDDDDDDDDDDDDIOHDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDI ARI DDRDDDDDDDDDDDDDDDDDDDI TI ES
व्याप्तिविशिष्टसास्नाज्ञानात्तु गोतादात्म्यसाध्यिका एव "इयं गोतादात्म्यवती" इत्यनुमितिरुचिता, न तु गोसाध्यिका, गोनिरूपितव्याप्तिविशिष्टसास्नाज्ञानाभावात् इति वाच्यम् सम्बन्धनिष्ठायाः व्यापकतायाः ज्ञानात् संबंधिनोऽनुमितिः मिश्रादीनां सम्मतैव । तथा च गोतादात्म्यनिष्ठाया: व्यापकतायाः ज्ञानात् गोरनुमिति नुपपन्ना। इत्थं च "इयं गौः" इत्यनुमित्यनुरोधेनापि धर्मिणो गवादेः धर्मव्यापकत्वं न सिद्ध्येत्, किन्तु दीधितिकारस्तु । तत्साधयितुं इच्छति । अतः दीधितिकारेण "योत्ववाद्यग्रहदशायां" इति पदमुपात्तम् । तस्यार्थस्तु गोतादात्म्यत्वाग्रहदशायामिति । तथा च यत्र गोतादात्म्यत्वस्य ज्ञानं नास्ति । तत्र गोतादात्म्यत्वं तादृशप्रतियोगितानवच्छेदकमिति ज्ञानं न संभवति । तज्ज्ञानं विना च गोतादात्म्ये सास्नाव्यापकत्वज्ञानमपि न संभवति । तथा च तत्र जायमानायाः "इयं गौः" इत्यनुमित्तेः उत्पत्तिः गोनिरूपितव्याप्तिज्ञानविशिष्टसास्नाज्ञानादेव मन्तव्या। एवं च तदनुमित्यनुरोधेन गवि धर्मिणि धर्मव्यापकत्वं प्रसिद्धं भवति इति न कश्चिद् दोषः । अत्र प्राचीनमतेऽपि आदिपदप्रयोजनं पूर्ववत् एव विभावनीयम् । तथापि स्थानाशून्यार्थं किञ्चित्प्रदर्श्यते । पूर्वपक्षः कथयति – गवि व्यापकताज्ञानाय 'गोत्वं तादृशप्रतियोगितानवच्छेदकं' इति ज्ञानमावश्यकं, तत्र गोत्वत्वस्य गोतादात्म्यरूपस्य धर्मितावच्छेदकविधया उपस्थितिरावश्यकी । तथा च गोतादात्म्यज्ञानं विना निरूक्तानुमितेः असंभवात्, गोतादात्म्यज्ञानान्तरं समुत्पद्यमानायाः अनुमितेः गोसाध्यकत्वेऽपि गोतादात्म्यनिरूपितव्याप्तिविशिष्टसास्नाज्ञानजन्यत्वस्य संभवदुक्तिकत्वात् न तदनुमित्यनुरोधेनापि गवि सास्नाव्यापकत्वं सिध्यति अपि तु गोतादात्म्ये एव तत्सिद्ध्यतीति । तत्र प्राचीनाः उत्तरयन्ति - तथापि यत्र गोतादात्म्यनिरूपितव्याप्तिविशिष्टसास्त्रायाः पक्षधर्मत्वेन ज्ञानं न भवति । तत्र जायमानायाः अनुमितेः अनुरोधेन गवि सास्नाव्यापकत्वमवश्यं मन्तव्यं । यतः तत्र गोनिरूपितव्याप्तिविशिष्टसास्नाविषयकपक्षधर्मताज्ञानादेव साऽनुमितिः समुत्पन्नाऽवश्यं मन्तव्या । तथा च समागतमेव गवि सास्नाव्यापकत्वमिति आदिपदेन गोतादात्म्यनिरूपितसास्नाविषयकपक्षधर्मतां गृहीत्वा तदग्रहदशायां जायमानानुमित्यनुरोधेन गवि सास्नाव्यापकत्वं संगमनीयमित्यादि । ___ अत्र तच्चिन्त्यमित्यनेन जगदीशः प्राचां मतेऽस्वरसं दर्शयति । तद्बीजं तु स्वयमेव विवृत्तिटीकानुसारेण विभावनीयम् । नात्र प्रतन्यते । विवृत्तिकारस्य पुरस्तात् "तच्चिन्त्यमि"ति पाठो नासीत् किन्तु “आहुरित्येव" पाठोऽभवत् इति तु विवृत्तिटीकायां प्रोक्तेन "आहुरित्युक्त्या सूचितः" इति ग्रन्थेनानुमीयते ।
ચન્દ્રશેખરીયાઃ પ્રાચીનો ખરેખર તો “ગૌ એ તાદાભ્યથી સાસ્નાનો વ્યાપક છે” એવો બોધ પ્રથમ નથી 8 થતો. પરંતુ “ગૌતાદાભ્ય જ સાસ્નાવ્યાપક છે' એવો બોધ થાય છે. અર્થાત્ “સાસ્નાવતુનિષ્ઠાભાવાપ્રતિયોગી ગૌતાદાત્યં= સાસ્નાવનિષ્ઠાભાવપ્રતિયોગિતાનવચ્છેદ-ગૌતાદામ્યવં તદવચ્છિન્ન ગોતાદાત્સ્ય” એવો જે ઉં બોધ થાય. અને એના દ્વારા જ પછી “ઇયં ગૌ:” એવી ગૌની તાદાભ્યથી સિદ્ધિ થાય છે. એટલે એ અનુમિતિ દ્વારા ગૌને તાદાભ્યથી સાસ્નાવ્યાપક માનવાની વાત બરાબર નથી લાગતી. કેમકે ગૌતાદાભ્યને જ સાસ્નાવ્યાપક માનવાથી આ અનુમિતિ ઘટી જાય છે.
પ્રશ્ન ઃ જો ગીતાદાભ્યમાં વ્યાપક્તાનો બોધ થયો છે, તો પછી અનુમિતિ પણ ઇયં ગૌતાદામ્યવતી' એમ જ થવી જોઈએ. ઇયં તાદાસ્પેન ગોમતી (ઇયં ગૌઃ)' એ અનુમિતિ શી રીતે થઈ શકે? જેમાં વ્યાપક્તાનો બોધ BLOODDDDDDDDDDDDDDDDDDIDIODODDOODCDDDDDDDDDITI ATIODODDDDDDDDDDDDDDDDDDHUBABITIOHIROIDDITI OTIDIODOASTDOODIODIODOODDDDI DI O
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા - ક
ommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
ChaodOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODUCTIDIODOIDIODOOOOOOOOOOOOOODIDIODIDIODOTCOIROIDOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODOODddadauwaduadmaaaaaaaaaaaaaadood