________________
दीधितिः५
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
- चन्द्रशेखरीयाः ननु अयं उपाधिः न साध्यव्यापकः । यतो गुणादौ सर्वेऽपि संयोगाभावाः व्याप्यवृत्तयः केनचिदपि अनवच्छिन्नाः । अतः तत्र एकावच्छेदेन संयोगीययावद्विशेषाभावाभावात् न स उपाधिः साध्यव्यापकः इति चेत्
ચન્દ્રશેખરીયા: પ્રાચીનો ગુણાદિમાં યાવસંયોગવિશેષાભાવ તો સમગ્ર ગુણમાં વ્યાપીને રહેલો હોવાથી ત્યાં તો એ સંયોગવિશેષાભાવ એ કોઈપણ વિચ્છેદથી નથી રહેતો. અર્થાત્ નિરવચ્છિન્ન જ છે. એટલે કે ગુણાદિમાં એકાવચ્છેદન યાવસંયોગવિશેષાભાવ તો મળતો જ ન હોવાથી આ ઉપાધિ સાધ્યવ્યાપક જ ન બને. તેથી તે ખોટી ગણાય.
जागदीशी -- ‘एकावच्छेदेन' इत्यनेन निरवच्छिन्नवृत्तिकत्वविशिष्टस्य विवक्षितत्वात्।
चन्द्रशेखरीयाः न, निरवच्छिन्नवृत्तिकत्वविशिष्टाः संयोगीययावद्विशेषाभावाः एव उपाधित्वेन विवक्षिताः । गुणे वर्तमानाः संयोगाभावाः निरवच्छिन्निवृत्तिकत्वविशिष्टा एव । निरवच्छिन्ना केनचिद् अनवच्छिन्ना वृत्ति-वृत्तिता येषां तादृशाः इति समासः।
एवं तावत् संयोगसामान्याभावसाध्यके उपाधिः प्रतिपादिता । तथा च यदीययावद्विशेषाभावहेतुकेषु तदीयसामान्याभाव साध्यकेषु सर्वेषु स्थलेषु निरवच्छिन्नवृत्तिकत्वविशिष्टाः यदीययावद्विशेषाभावाः उपाधित्वेन वाच्याः । કે ચન્દ્રશેખરીયાઃ ઉત્તરપક્ષ એકવચ્છેદન-નિરવત્રિવૃત્તિકત્વવિશિષ્ટ એવો અર્થ કરવો. ગુણાદિમાં રહેલો યાવસંયોગવિશેષાભાવ એ નિરવચ્છિન્ન જ છે. અર્થાત્ નિરવચ્છિન્ના વૃત્તિ યસ્ય સ આ પ્રમાણે અર્થ કરવો. આ તો સંયોગસામાન્યાભાવ સાધ્યસ્થલે ઉપાધિ બતાવી. એ પ્રમાણે ખરેખર તો યદીયયાવવિશેષાભાવો જ્યાં હેતુ હોય અને તદીયસામાન્યાભાવ સાધ્ય હોય ત્યાં બધે નિરવચ્છિન્નવૃત્તિકત્વથી વિશિષ્ટ એવા યદીયયાવવિશેષાભાવો એ ઉપાધિ ગણવા. અહીં પણ એવો જ આ અભાવ મળે છે. માટે તે સાધ્યવ્યાપક બની જશે.
܀܀܀
܀
܀܀
܀܀܀܀
1 जागदीशी -- न च तथाऽपि कपिसंयोगसामान्याभाववति वृक्षे निरवच्छिन्नवृत्तिकत्वविशिष्टस्य तदीययावद्विशेषाभावस्यासत्त्वादुपाधेः साध्याव्यापकत्वमिति वाच्यम्;
܀܀
܀
܀܀
܀܀
चन्द्रशेखरीयाः ननु "यदीययावविशेषाभावाः" इति अत्र "यज्जाति-समानाधिकरणोभयावृत्ति धर्मावच्छिन्नयत्सम्बन्धावच्छिन्न प्रतियोगिताकाभावाः" इति अर्थः प्रागुक्तः । भवता च सर्वत्र तादृशे हेतौ उपाधि दीयते ।। किन्तु नेदं सम्यक् । यतः कपिसंयोगसामान्याभाववान् कपिसंयोगीययावद्विशेषाभाववत्वात् इति अत्र कपिसंयोगत्वजातिसमानाधिकरणाः उभयावृत्तिनः च तत्तत्कपिसंयोगत्वादयो धर्माः, तदवच्छिन्नप्रतियोगिताकाः यावन्तो विशेषाभावाः मूलाधवच्छिन्नवृत्तिकाः एव । नतु निरवच्छिन्नाः। शाखावच्छेदेन कपिसंयोगस्य विद्यमानत्वात् वृक्षे । *निरवच्छिन्नवृत्तिकाः कपिसंयोगाभावाः न संभवन्ति । तथा च तत्र निरवच्छिन्नवृत्तिकत्वविशिष्टसंयोगाभावात्मकोपाधेः
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
- सिद्धान्त
6५२ 'यन्द्रशेपरीया' भनी संस्कृत+राती १२स टीमो.९०
ܪܰ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀