________________
दीधितिः४
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
तादृशसामानाधिकरण्यं, तद्वति धूमत्वादिकं वा, व्याप्तिः, आद्या भिन्ना, द्वितीया त्वभिन्नैवेति
ध्येयम् ।।४।।
जागदीशी -- ननु सामानाधिकरण्यस्य व्याप्तित्वे तस्य प्रति-धूमं भिन्नत्वेन 'धूमसामान्ये वहिनसामान्यस्यैका व्याप्ति'रिति व्यवहारोऽनुपपन्न इति।
. चन्द्रशेखरीयाः अस्माभिरस्य ग्रन्थस्य प्रारंभे एव विशेषतः प्रतिपादितं यदुत "प्रतियोग्यसमानाधिकरणः इयत्समानाधिकरणः अत्यन्ताभावः, तत्प्रतियोगितावच्छेदकं यत्, तदवच्छिन्नं यत्, तेन भिन्नं यत्साध्यं, तेन सामानाधिकरण्य
हेतुनिष्ठा व्याप्तिः । न तु हेतुनिष्ठं सामानाधिकरण्यं हेतुनिष्ठा व्याप्तिः इति ।" तत् अत्र पुनः स्मरणीयम् । यतस्तस्य *विवरणमत्र भविष्यति।
ननु यदि तादृशवह्निसामानाधिकरण्यमेव व्याप्तिरभिधीयते, तदा तु तत्सामानाधिकरण्यं प्रतिधूमं भिन्नमेव । न च तत् सामानाधिकरण्यं जातिः, यत् सर्वत्र धूमे एकमेव भवेत् । पर्वतीयधूमे पर्वतीयवह्निसामानाधिकरण्यं भिन्नमेव, एवं महानसीयादिधूमे महानसीयादिवह्नि-सामानाधिकरण्यमपि भिन्नमेव । एवं च इयं सामानाधिकरण्यरूपा व्याप्तिः प्रतिधूम भिन्ना भवेत् । तथा च "एकैव हि सा व्याप्तिः" अर्थात् "धूमसामान्ये वह्निसामान्यस्यैका एव व्याप्तिः" इति सिद्धान्तग्रन्थो । विरुध्येत इति चेत् । િચન્દ્રશેખરીયા: અમે આ ગ્રન્થના પ્રારંભમાં જ દીધિતિના મૂલલક્ષણનો અર્થ કરતી વખતે ખાસ ખુલાસો કરેલો કે "અહીં તાદશપ્રતિયોગિતાનવચ્છેદક-સાધ્યતાવચ્છેદકાવચ્છિન્ન કોઈપણ સાધ્યની સાથે સામાનાધિકરણ્ય એ વ્યાપ્તિ છે. સાધ્યની સાથે હેતુનું સામાનાધિકરણ્ય એમ લેવાનું નથી" એની જ ચર્ચા હવે અહીં શરૂ થાય છે.
પ્રશ્નઃ તમે સામાનાધિકરણ્યને વ્યાપ્તિ માની છે. પણ એ તો દરેકધૂમમાં જુદી-જુદી વહ્નિનું સામાનાધિકરણ્ય જુદું જુદું જ છે. આ કંઈ જાતિ નથી કે બધામાં એક જ માની શકાય. આમ થવાથી દરેક ધૂમદીઠ વહ્નિની વ્યાપ્તિ જુદી જુદી જ બનવાની. તો પછી "ધૂમસામાન્યમાં વહ્નિસામાન્યની એક જ વ્યાપ્તિ છે" એવો વ્યવહાર ઘટશે નહીં.
जागदीशी--आह *सामानाधिकरण्येति* तथा च वह्नित्व-धूमत्वाद्यनुगमादेव तत्र व्याप्तेरेक्यव्यवहारो, न तु वस्तुगत्या व्याप्तेरैक्यमिति भावः।
चन्द्रशेखरीयाः न, यद्यपि तादृश-सामानाधिकरण्यं प्रतिधूमं भिन्नमेव । तथापि तादृशसामानाधिकरण्यनिरूपकतायाः अवच्छेदकं तु वह्नित्वम् एकमेव । एवं सामानाधिकरण्यात्मकव्याप्त्यधिकरणं धूमाः बहवः । किन्तु तेषु विद्यमानाया।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૫૮
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀