________________
दीधितिः५
एतद्काले तन्त्ववच्छेदेन घटाभावविषयिका एव मन्तव्या । तथा च प्रागुक्तरीत्याऽव्याप्तिर्भवत्येव ।
अयमाशयः-प्रतियोगिज्ञानं विना तदभावज्ञानं न भवति । अतो अस्याः "इदानीं तन्तुषु न घटः" इति प्रतीत्या अर्थः "एतत्कालवृत्तित्वविशिष्टघटाभावः तन्तुषु" इत्याकारकः यदि स्वीक्रियते । तदा तु एतत्कालवृत्तित्वविशिष्टघटात्मकप्रतियोगिज्ञानं एव प्रथमं भवेत् । तदनु एव तदभावज्ञानं भवेत्, नान्यथा । किन्तु परमार्थतस्तु केवलं एतत्कालज्ञानात् घटज्ञानाच्च एतत्कालवृत्तित्वविशिष्टघटात्मकप्रतियोगिज्ञानं विनापि निरुक्ता प्रतीतिर्भवत्येव । अतः सा अस्मदुक्तार्थका एव मन्तव्या इति भावः।
ચન્દ્રશેખરીયાઃ પ્રશ્નઃ આ પ્રતીતિનો એવો અર્થ કરીએ કે "એતત્કાલમાં વૃત્તિ જે ઘટ છે. તેનો અભાવ તત્ત્વમાં છે." તો આમાં કોઈ વાંધો ન આવે. ઘટાભાવ એ એતત્કાલાવચ્છિન્ન તરીકે પણ ન દેખાવાથી આ પ્રતીતિ
ભ્રમ માનવાની આપત્તિ પણ ન આવે. અને આ રીતે "કાલમાં ઘટાભાવ છે" એ વાત પણ ખોટી ઠરે. હું નવીનઃ આનો અર્થ એ કે એતત્કાલવૃત્તિત્વવિશિષ્ટઘટ એ પ્રતિયોગી તરીકે ભાસે છે. એટલે એતત્કાલ એ પ્રતિયોગિતાઘટક તરીકે બનેલો છે. પણ જે વખતે 'ઘટ એ એતત્કાલવૃત્તિ છે' એવું જ્ઞાન નથી હોતું. એટલે કે
ताल में प्रतियोगिघट तरी ०४९॥येतो नथी. डोतो ते वमते ५९"इदानीं तन्तुषु न घटः" प्रतालि थाय જ છે. હવે જો તમારા કહ્યા પ્રમાણે માનીએ તો આ પ્રતીતિ થઈ જ ન શકે. કેમકે એતત્કાલવૃત્તિત્વવિશિષ્ટઘટાત્મક પ્રતિયોગીનું જ્ઞાન જ ન હોવાથી તદંભાવની પ્રતીતિ પણ થઈ ન શકે. અભાવના જ્ઞાન પૂર્વે પ્રતિયોગીની उपस्थिति ४३२री छ. माटे ४ तमारी बात मानी न २५. भेटले ५२५२ तो "एतत्काले तन्त्ववच्छेदेन घटाभावः" मेवो ४ अर्थ ७२वो मथित छे.
___ जागदीशी -- *तथा चेति ।-गुणवत् संयोगवद्वा द्रव्यत्वात्, वह्निमान् धूमात्, समयो घटवान्। एतत्कालत्वात्, कपालं घटवत् घटध्वंसादित्यादावव्याप्तिवारणायेत्यर्थः। *तदिति* असमानाधिकरणान्तमित्यर्थः । *नोपादेयञ्चेति*
___ चन्द्रशेखरीयाः तथा च दीधितिग्रन्थानुसारेण नवीनप्रतिपादितानि पञ्चानुमानानि भवन्ति । गुणवान् द्रव्यत्वात्। घटत्वाद्वा, संयोगवान् द्रव्यत्वात्, वह्निमान् धूमात्, समयो घटवान् एतत्कालत्वात्, कपालं घटवत् घटध्वंसात् इति ।। जागदीश्यां तु प्रथमानि त्रीणि अनुमानानि प्रतियोग्यसमानाधिकरणपदं विनापि व्याप्तिलक्षणसमन्वितानि येन तेन प्रकारेण प्रतिपादितानि । चरमद्वयानुमाने एव तद्विशेषणाघटितम् व्याप्तिलक्षणं अव्याप्तं भवति इति तद्वारणाय लक्षणे तद्विशेषणं देयम् इति नवीनानामाशयः ।
नवीना: पुनः कथयन्ति-यत्र सर्वथैव व्याप्यवृत्ति साध्यं भवति तत्र इदं विशेषणं न व्याप्तिलक्षणे निवेश्यम् । किन्तु अव्याप्यवृत्तिसाध्यकस्थले एव निवेशनीयम् ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૧૯