________________
दीधितिः५
विषयो -न [तु] तन्त्ववच्छेदेनैतत्काले तथेति वाच्यम्;
। चन्द्रशेखरीयाः ननु "इदानीं तन्तुषु न घटः" इति प्रतीतिः न एतत्काले तन्त्ववच्छेदेन घटाभावविषयिका, किन्तु
तन्तुषु एतत्कालावच्छेदेन घटाभावविषयिका । तथा च घटवति काले घटाभावस्याविद्यमानत्वात् तद्विशेषणं विनाऽपि लक्षणसमन्वयो भविष्यति इति चेत्
यन्द्रशेमरीया: पूर्वपक्ष: इदानीं तन्तुषु न घटः अनी अर्थ "एतत्काले तन्तु-अवच्छेदेन घटाभाव" म त ४२ छो. ५९ मे १२।७२ नथी.. म अनी अर्थ भेटलो ४ थाय छ ? "एतत्कालावच्छेदेन तन्तुषु घटाभावः": અર્થાત્ કાલમાં તો ઘટાભાવ રહેતો જ નથી. માટે એ લઈ શકાવાનો જ નથી.
जागदीशी -- तन्तुषु घटाभावस्य व्याप्यवृत्तितया एतत्कालस्य तदवच्छेदकत्वावगाहने, उक्तप्रतीतेभ्रमत्वापातात्।
• चन्द्रशेखरीयाः न, तन्तुषु घटाभावो व्याप्यवृत्तिरस्ति । अतः यदि भवदुक्तं स्वीक्रियते तदा तु "तन्तुषु एतत्कालावच्छिन्नो , घटाभावः " इत्येव प्रतीत्यर्थो भवेत् । किन्तु घटाभावस्य व्याप्यवृत्तितया तस्मिन् किञ्चिदवच्छिन्नत्वं न भवति । अतः एतत्कालावच्छिन्नत्वाभाववति घटाभावे एतत्कालावच्छिन्नत्वविषयिका सा प्रतीतिः भ्रमज्ञानमेव भवेत् । न च तद् इष्टं ।।
अतः न स अर्थः समुचितः। છે ચન્દ્રશેખરીયાઃ નવીનઃ તખ્તઓમાં ઘટાભાવ એ વ્યાપ્યવૃત્તિ છે. અને વ્યાખવૃત્તિ પદાર્થો કોઈથી પણ અવચ્છિન્નવૃત્તિવાળા નથી હોતા. એટલે જ જો "એતત્કાલાવચ્છેદેન તન્તુષ ઘટાભાવ" માનશો, તો એ ઘટાભાવ એતત્કાલાવચ્છિન્ન બનવાથી આવી પ્રતીતિ એ ભ્રમ માનવાની આપત્તિ આવશે. કેમકે એ પ્રતીતિ તો એતત્કાલાદિઅવચ્છિન્નત્વાભાવવાળા ઘટાભાવમાં એતત્કાલાવચ્છિન્નત્વની પ્રતીતિ છે. માટે જ ફાની તત્ત્વષ એ प्रतातिनो अर्थ एतत्काले तन्त्वच्छेदेन घटाभावः मे ४ ४२५ो ठयित छ.
* जागदीशी -- न च तथाऽप्येतत्कालवृत्तिघटाभाव एव तन्तुषु भासतां तत्रेति वाच्यम्; कालस्य प्रतियोगिकुक्षावग्रहेऽपि तादृशप्रतीतेस्तन्त्ववच्छेदेन समये घटाभावावगाहित्वस्यानुभवसिद्धत्वादिति भावः ।।
. चन्द्रशेखरीयाः ननु "एतत्कालवृत्तिः यः घटः तदभावस्तन्तुषु वर्तते" इत्येवार्थो वाच्यः । तथा च अत्र घटाभावे एतत्कालावच्छिन्नत्वं न भासते इति न इयं प्रतीतिः भ्रमरूपा भवेत् इति चेत् न, भवदुक्तरीत्या "एतत्कालवृत्तित्वविशिष्टघटस्य अभावः तन्तुषु भासते" इति मन्येत यदि, तदा यदा एतत्काले घटवृत्तित्वस्य ज्ञानं न भवति [विशिष्टघटात्मकप्रतियोगिकुक्षौ . एतत्कालो न ज्ञायते इति यावत्] तदा प्रतियोगिज्ञानाभावात् तदभावज्ञानं अपि न भवितुम् अर्हति । किन्तु एतत्कालवृत्तित्वविशिष्टघटस्याज्ञानकालेऽपि "इदानीं तन्तुषु न घटः" इति प्रतीतिर्भवत्येव । अतः सा प्रतीतिः
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૧૮
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀