________________
६२
शान्तिस्तवः।
संपूजकानां परिपालकानां ___ यतेद्रियाणां चं तपोधनानाम् । देशस्य राष्ट्रस्य कुलस्य राज्ञां
करोतु शान्ति भगवान कुलेश । नन्दन्तु साधककुलान्यणिमादिसिद्धाः
शापाः पतन्तु समयद्विषि योगिनीनाम् । सा शाम्भवी स्फुरतु कापि ममाप्यवस्था
यस्यां गुरोश्चरणपंकजमेव लभ्यम् ।।
शिवाधवनिपर्यन्तं ब्रह्मादिस्तम्बसंयुतम् ।
कालाग्न्यादिशिवान्तं च जगधज्ञेन तृप्यतु । इति शान्तिश्लोकान् पठित्वा विशेषार्थ्यपात्रमामस्तकमुघृत्य तद् द्रव्यं पात्रान्तरेणादाय आदज्वलतीतिमन्त्रेण आत्मकुण्डलिन्यग्नौ दुत्वा शेष प्रियाय शिष्याय दत्वा तत्पात्रमन्यानि च चालयेदिति । ततः पात्राणि प्रक्षाल्य स्थापयेत् । मुलेन श्रीचक्रचरणोदकं शिरसि संप्रोक्ष्य प्राशयेदिति । श्रीदेव्यै पूजां समर्पयेत् । यथाअनेन मया यथाज्ञानेन यथाशक्तिसंपादितद्रव्यैः कृतेन श्रीमहात्रिपुरसुन्दरीपूजनकर्मणा भगवती श्रीमहात्रिपुरसुन्दरी प्रीयताम न मम ।
इति श्रीयंत्रपूजनप्रयोगः समाप्तः ।