________________
अथ बालाबिधानम् ।
६३
अथ श्रीमान् साधको ब्राह्म मुहूर्त उत्थाय ब्रह्मरंधे श्रीगुरुं ध्यात्वा मानसैः संपूजयित्वा नमस्कुर्यात् ।
गुरु ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ इति । ततः शरीरशुद्धि विधाय शुद्धभूमौ पद्माखनेनोपविश्य मूलाधारे महापद्मे कुकुण्डे स्वयंभूलिंगव्यापिनी सुप्तभुजंगाकारां सार्वत्रिवलयां सहस्रविद्युत्कान्तिनिभां बिसतन्तुतनीयसी कुडलिनी ध्यात्वा प्राणानायम्य ।
रं इति मंत्रेण तां सचेतनां कृत्वा हुं इति मन्त्रेण पृथिव्या सहोत्थाप्य स्वाधिष्टानमानीय तत्रस्थजले पृथ्वीं लीनां विचिन्त्य तेन जलेन सह मणिपूरमानीय तत्रस्थतेजसि जलं लीनं विभाव्य तेन तेजसा सह अनाहतमानीय तत्रस्थवायौ तेजो लीनं विभाव्य तेन वायुना सह विशुद्धिमानीय तत्रस्थाकाशे वायु लीनं विचिन्त्य तेनाकाशेन सहाज्ञाचक्रमानीय तत्रस्थमनस्याकाशं लीनं विभाव्य मनो नादे नादं ध्वनौ ध्वनि प्रकृतौ समर्प्य बिन्दुरूपे परमशिवे कुण्डलिनी हंसः इति मन्त्रेण लीन कृत्वा तत्रस्था चन्द्रमण्डलकमलात् सृतयाऽमृतधारया षट्चकाव्यभिषिच्य पुनरमृतलालीभूतां कुण्डलिनी स्वस्थानमानीय यथाशक्ति मूलभीप्सितं मन्त्रं जपेत् । ॐ श्रीं ह्रीं ऐं तज्जप तेजोमयं बिभाव्य मूलाधारादिब्रह्मरघान्तं तेजोमयं देवीरूपं विचिन्त्य तत्र जपं समर्प्य नमस्कुर्यात् । इति प्राणायामविधिः || अन्तर्मातृकादिन्यासाः ।
यथा - आधारे लिंगनाभौ हृदयसरसिजे तालुमूले ललाटे
पत्रे षोडशारे द्विदशदशदले द्वादशार्ध चतुष्के । वासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वरांश्च
क्षौ कोदण्डमध्ये न्यस्तु विमलवीर्न्याससम्पतिसिद्धये ॥ इति अकारादिक्षकारान्तं अक्षरसंख्यां ५० संभाव्य न्यसेत् ।