________________
चक्रे समुद्राः इत्यादि प्राग्वदुम्वा । पुनः ऐहीं श्रीं मूलं ललिताचक्रेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः। ऐं इति योनिमुद्रां प्रदर्शयेत् । गन्ध पुष्पं धूप दीप नवेद्य च दत्वा
अभीष्टसिद्धि मे देहि शरणागतवत्सले ।
भक्तया समर्पये तुभ्यं नवमावरणार्चनम् ।। देव्यै पूजा निवेद्य योनिमुद्रया प्रणमेत् । इति नवमावरणम् । इत्यावरणपूजा । . ___ इयं नवावरणीपूजा अत्यावश्यकी चतुराम्नायचतु समयदेवतानां समर्पयामि । तन्त्रान्तरोता क्रियमाणा श्रेयस एव ।
अथ देव्या अर्चनम् ।
दण्डनाथानामानि । *पञ्चम्यै नमः। ॐदण्डनाथायनमः। ॐसंकेतायैनमः ॐ समयेश्वमै नमः। ॐवाराही नमः। ॐवेत्रिण्यौनमः। *शिवायैनमः। ॐवार्ताल्यै नमः। ॐमहासेनायै नमः। ॐआज्ञाचक्रेश्वगै नमः। ॐअरिध्न्यै नमः ।
मन्त्रिणीनामानि । ॐ संगीतयोगिन्यै नमः ॐ वैणिक्यै नमः ॐ श्यामलायै नमः
ॐ मन्त्रनायिकामै नमः ॐ श्यामाय नमः
ॐ मुद्रिण्यै नमः ॐ मन्त्रिण्यै नमः
ॐ प्रियकप्रियायै नमः ॐ सचिवेशान्यै नमः ॐ नीपप्रियायै नमः ॐ प्रधानेश्वरी नमः
ॐ कदम्वेश्चनै नमः ॐ शुकप्रियायै नमः
ॐ कदम्बवनवासिन्यै नमः ॐ वीणावत्यै नमः
ॐ सदामदायै नमः ૧૬. ચતુરાયતનપૂજા, પંચપથિકાપૂજા ઇત્યાદિ પૂજાઓ પણ કરીએ તે
તેનું વધુ સારું ફળ મળે છે.