________________
५४
अथाष्टमावरणार्चनम् । महान्यस्रस्य बाह्यतः पश्चिमादिदिक्षु प्रादक्षिण्येन
३ यां रां ला वां शां द्रां द्रीं क्लीं ब्लूसः सर्वजुम्मणेभ्यो बाणेभ्यो नमः । कामेश्वरोकामेश्वरबाणशक्ति०।।
३ थं च सर्वसंमोहनाय धनुषे नमः । कामेश्वरीकामेश्वर धनुः शक्ति। ३ आं ही सर्ववशीकरणाय पाशाय नमः । कामेश्वरीकामेश्वर
पाशशक्ति। ३ क्रों सर्वस्तम्भनाय अङ्कुशाय नमः । कामेश्वरीकामेश्वर
अङ्कुशशक्तिः । इति आयुधार्चनम् ।
अथ त्रिकोणे अग्रदक्षवामकोणेषु विन्दौ च क्रमेण३ मूलं प्रथमकूट महाकामेश्वरी० ३ मुलं तृतीयकूट महभगमालिनी ३ मूलं द्वितीयकूट महावज्रेश्वरी | ३ समप्रमूलं श्रीललिताम्बा० ___एता अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे समुद्राः इत्यादि प्राग्वदुक्ता कामेश्वर्याये- ३ हझे हूस्क्ली हुस्रोः त्रिपुराम्बाचक्रेश्वरी श्रीपादुकां।
३ हसौः इति सर्वबीजमुद्रा विनिर्दिशेत् । गन्ध पुष्प धूपं दीप नैवेद्य च दत्वा
अभीष्टसिद्धिं मे देहि शरणागतवत्सले । __ भक्तया समर्पये तुभ्यं अष्टमावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रणमेत् । इति अष्टमावरणम् ।
___ अथ नवमावरणार्चनम् । अथ विन्दुभिन्ने परब्रह्मात्मके बिन्दुचक्रे मुलं महात्रिपुरसुन्दरी इति देवीं पूजयेत् । एषा परापरातिरहस्ययोगिनी सर्वानन्दमये