________________
५३
अथ षष्ठावरणार्चनम् ।
३ मं सर्वज्ञा०
३ यं सर्वशक्ति
३ र सर्वैश्वर्यप्रदा०
३ लं सर्वज्ञानमयी०
३ व सर्वव्याधिविनाशिनी ०
एता निगर्भयोगिन्यः सर्वरक्षाकरे चक्रे समुद्राः इत्यादि प्राग्वत्, सर्वज्ञायाः पुरतः ।
ऐं ह्रीं श्रीं ह्रीं क्लीं कले त्रिपुरमालिनीचक्रेश्वरीश्रीपादुकां पूजयामि तर्पयामि नमः। क्रों सर्वमहाङ्कुशमुद्रां प्रदर्श्य ग्रन्ध पुष्प' धूप दीप नैवेद्यं च दत्वा ।
अष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं षष्ठञ्चावरणार्चनम् ॥ - इति देव्यै पूर्जा समर्प्य । योन्या प्रणमेव । इति पष्ठावरणम् । अथ सप्तमावरणार्चनम् ।
अथाष्टारे देव्यप्रकोणाधः प्रादाक्षिण्येन
मोदिनी
10
| ३ शं ६ क्ष्त्री कौलिनी
३ अं आ१४ब्लू वशिनीवाग्देवता ० ३ तं ४ उम्रीं अरुणा ३ कं ४ कूलही कामेश्वरी ०३ प ४ हल्ब्यू जयिनी ३ च ४ ० ३ यं ३ झन्यू सर्वेश्वरी ३८ ४ इलं विमला एताः रहस्ययोगिन्यः सर्वरोगहरे चक्रे समुद्रा इत्यादिपूर्ववत् । वशिन्याः पुरतः ऐं ह्रीं श्रीं ह्रीं श्री मौः त्रिपुरासिद्धाचक्रेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः । हख्फें इति सर्वखेचरी मुद्रां प्रदश्य । गन्धं पुष्पं धूप दीप नैवेद्य दत्वाअभीष्टसिद्ध मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं सप्तमावरणार्चनम् || इति देव्यै पूजां समर्प्य योन्या प्रणमेत् । इति सप्तमावरणम् ।
:
।
0.9
३ शं सर्वाधारस्वरूपा ०
३ षं सर्वपापहरा० ३ सं सर्वानन्दमयी०
३ हं सर्वरक्षास्वरूपिणी०
३ क्ष सर्वसित फलप्रदा०
2.
०
20
L
U
०