________________
५२
ऐं ह्रीं श्रीं हैं हु क्लीं हूमौः त्रिपुरवासिनीचक्रेश्वरी श्रीपादुकांपूजयामि तर्पयामि नमः । ३ ब्लू सर्ववशङ्करी मुद्रां प्रदर्थ ग्रन्धं पुष्पं धूपं दीपं नैवेद्यं च दत्वा ।
अभीष्टसिद्धि मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ।। इति देव्य पूजां निवेद्य योन्या प्रणमेत् । इति चतुर्थावरणम् ।
अथ पश्चमावरणम् । अथ वहिर्दशारे देव्यप्रकोणाधः प्रादक्षिण्येन३ णं सर्वसिद्धिप्रदा० ३ न सर्वदुःखविमोचिनी ३ तं सर्वसंपत्प्रदा. ३ प सर्वमृत्युप्रशमनीं. ३ थं सर्वप्रियंक०
३ फ सर्वविघ्ननिवारिणी. ३ दं सर्वमङ्गलकारिणो : . ३ ब सर्वाङ्गसुन्दरी ३ ध सवकामप्रदा० ३ भं सर्व सौभाग्यदायिनी
एताः कुलोत्तीर्णयोगिन्यः सर्वार्थसाधकचके समुद्राः इत्यादि पूर्ववत् । पुष्पाजालना समष्ट्यर्चने विधाय सासद्धिप्रदायाः पुरतः ।
ऐं हो श्री हूस्त्रै हस्क्ली हस्त्रीः त्रिपुराश्रीचक्रेश्वरोभापादुकां पूजयामि तर्पयामि नमः।
ऐं ह्रीं श्रीं सः इ.त सोन्मादिनीमुद्रां प्रदृश्य गन्वं पुष्पं धूपं दोप नैवेद्य च दत्वा
अभीष्टसिद्धि मे देहि शरणागतवत्सले ।
भक्तया समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रणमेत । इति पञ्चमावरणम् ।