________________
३ पंफ बंभ मं अनङ्गरेखा० । ३ शंषसं हं अनङ्गांकुशा० ३ बरं लव अनजवेगिनी• । ३ ळ क्ष अनङ्गमालिनी०
एताः गुप्ततरयोगिन्यः सर्वसंक्षोभणे चक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचाः पूजिता स्तपिताः सन्तु नमः । ___इति तासामेव समष्ट्यचैन पुष्पाञ्जलिना कृत्वा अनङ्गकुसुमाग्रे ऐं ह्रीं श्रीं ह्रीं क्लीं सौः त्रिपुरसुन्दरीचक्रेश्वरो श्रीपादुकां पूजयामि तर्पयामि नमः । कली सर्वाकागोमुद्रां प्रदर्य गन्धं पुष्पंधूपं दीपं नैवेद्यं दत्वा
अभीष्टसिद्धि मे देहि शरणागतवत्सले ।
भक्तया समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रणमेत् । इति तृतीयावरणम ।
___ अब चतुर्यावरणाचनम् । चतुर्दशारे देव्यप्रकोणमारभ्य वामावर्तेन३ कं सर्वक्षोमिणी० ३ जं सर्ववशंकरी. ३ खं सर्व विद्वाविणी ३ झ सर्वरडिजनी. ३ ग सर्वाकर्षिणी.
३ नं सर्वोन्मादिनी ३ सर्वाहलादिनी० ३ दं सर्वार्थसाधिनी. ३ डं सर्वसंमोहिनी
३ ठं सर्वसंपत्तिपूरणी० ३ च सर्वस्तम्भिनी० ३ डं सर्वमन्त्रमयी० ३ छ सर्वजंभिणी०
३ ढं सर्वद्वन्द्वक्षयंकरी. एता. संप्रदाययोगिन्यः सर्वसौभाग्यदायके चक्रे समुद्राः सवाहनाः सशक्तयः इत्यादि प्राग्वत समष्यर्चेनं पुष्पाञ्जलिना कृत्वा सर्वसंक्षोभिण्याः पुरतः ।