________________
अथ द्वितीयावरणार्चनम् । अथ षोडशदलकमले देव्यप्रदलमारभ्य वामावर्तेन - ३ कामाकर्षिणी ३ ल चित्ताकर्षिणी० ३ आं बुद्धयाकर्षिणी ३ धैर्याकर्षिणी० ३ ई अहङ्काराकर्पिणी. ३ ए स्मृत्याकर्षिणी. ३ ई शब्दाकर्षिणी. ३ ऐं नामाकर्षिणी. ३ ७ स्पर्शाकर्षिणी ३ ओं बीजाकर्षिणी ३ ऊ रूपाकर्षिणी
३ औं आत्माकर्षिणी. ३ ऋरसाकर्षिणी. ३ अं अमृताकर्षिणी० ३ ऋगन्याकर्षिणी० ३ अः शरीराकर्षिणी. ___एताः गुप्तयोगिन्यः सर्वाशापरिपूरकचके समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारः पूजितास्तपिताः सन्तु नमः। ___इति तासामेव समष्ट्यर्चनं पुष्पाञ्जलिना विधाय कामाकर्षिण्याः पुरतः ऐ क्ली भौः त्रिपुरेशी चक्रेश्वरी श्रीपादुकां पूजयामि नर्पयामि नमः । द्री इति सर्वविद्राविणीमुद्रा प्रदर्य गन्ध पुष्पं धूपं दीपं नैवेद्यं दत्वा
अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्तया समर्पये तुभ्यं द्वितीयावरणार्चनम् ।। इति देव्यै पूजां समर्प्य योन्या प्रणमेन् । इति द्वितीयावरणम् ।
अथ तृतीयावरणार्चनम् । अथाष्टपत्रे श्रीदेव्याः पृष्ठदलमारभ्य पूर्वादिदिक्षु आग्नेयादि विदिक्षु च क्रमात् ३ कंखं गंध अनङ्गकुसुमा० ३ टं ठंडढं गं अनङ्गमदना० ३ चं छंझंक अनङ्गमेखला० ३ तथं दंधनं अनद्गमदनातुरा.