________________
ललितानामानि। ॐ सिंहासनेश्चर्णे नमः ॐ कामेश्यौ नमः ॐ ललितायै नमः
ॐ परमेश्वमै नमः ॐ महाराझ्यौ नमः ॐ कामराजप्रियायै नमः ॐ वराङ्कुशायै नमः ॐ कामकोटिकायै नमः ॐ चापिन्यै नमः ॐ चक्रवर्तिये नमः ॐ त्रिपुरायै नमः
ॐ महाविद्यायै नमः ॐ महात्रिपुरसुन्दसे नमः ॐ शिवायै नमः ॐ सुन्दरीचक्रनाथायै नमः ॐ अनङ्गवल्लभाय नमः ॐ साम्राज्ञे नमः
ॐ सर्व पाटलायै नमः ॐ चक्रिण्यौ नमः
ॐ कुलनाथायै नमः ॐ चक्रेश्चय नमः ॐ आम्नायनाथायै नमः ॐ महादेव्यै नमः ॐ सर्वाम्नायनिवासिन्यै नमः
। ॐ शृंगारनायिकायै नमः अथ यथावकाशं सहस्रनामावल्यादिनाप्यर्चनं कुर्यात् । पुनः श्रीदेव्यौ पूर्ववत् धूपदीपौ दत्वा संक्षोभिण्यादिनवमुद्राः सबीजाः प्रदर्य मुलेन त्रिवारं सन्तयं महानैवेद्य समर्पयेत् ।
यथा श्रोदेव्यग्रे चतुरस्रमण्डलं सामान्याोदकेन विधाय तत्राधारोपरि सौवर्णादिपात्रे चषकरितंभक्ष्यभोज्यादि षड्रसोपेतं महानैवेद्य निधाय मूलेन त्रिःसंप्रोक्ष्य वं इति धेनुमुद्रयामृतीकृत्य मलेन सप्तवारमभिमन्य पूर्ववत् । आपोशन कल्पयित्वा । ऐं ह्रीं श्रीं हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् ।
पञ्चधा षड्रसोपेतं गृहाण परमेश्वरि ।। इति प्राय पूर्वाक्तनैवेद्योपचारमन्त्रेण निवेद्य तत्तन्मुद्राविधानपूर्वकं पञ्चप्राणाहुतीः कल्पयेत् । ३ प्रथमखण्ड आत्मतत्त्वव्यापिनी श्रीललिता तृप्यतु । ३ द्वितीयखण्डं विद्यातत्त्वव्यापिनी श्रीललिता तृप्यतु । ३ तृतीयखण्ड शिवतत्त्वव्यापिनी श्रीललिता तृप्यतु । ३ मूल सर्गतत्त्वव्यापिनी श्रीललिता तृप्यतु ।