________________
ततो देवीं ध्यायेत्
सकुंकुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचा पपाशांकुशाम् । अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥
इति ध्यात्वा मानसैरुपचर्य लं वं रं यह इति भूतमन्त्रैः सप्तधा मूलेन च त्रिवारं जलमभिमन्व्य धेन्वाऽमृतीकृत्य तज्जल वामकरे संगृह्य दक्षिणकरेण तत्त्वमुद्रयामातृकाभिर्मलेन बा त्रिः शिरसि मार्जयेत् । अथाऽघमर्षणम् । ... मार्जनाऽवशिष्टं जलं बामहस्ते गृहीत्वा तेजोरूपं तन्जलं इडयाऽऽकृष्य स्वदेहान्तःस्थसकलकलुषप्रक्षालनस्य भावनां कृत्वा पिङ्गलया निःसार्य दक्षिणहस्ते गृहीत्वा तज्जल स्ववामभागे कल्पित. वाशिलायां ॐ अली पशु हुं फट् इति पाशुपतास्त्रण प्रक्षिपेत् । हस्तो प्रक्षाल्य पुनजेल दाहस्ते गृहीत्वा सःस्रदलकमलकर्णिकानिःसृतं जल विभाव्य वामहस्ते गृहोत्वा दक्षिणेन तत्त्वमुद्रया ॐ अमृतमालिनो स्वाहा । इति स्वशरसि त्रिर्माजयेत् ।
ततो मूलेनाचम्य जल गृहीत्वा प्रथमकूटं ऐं ह्रीं श्रीं कएईलही बागोश्वरो विद्महे । विनायकटं ऐं ह्रीं श्रीं हसकहल ही कामेश्वरो धीमहि । तृतीयकृटं ऐं ह्रीं श्रीं सकलह तन्नः शक्तिः प्रचोदयात् । सूर्यमण्डलस्थायै श्रीमहात्रिपुरसुन्दय एषोऽर्षः इति त्रीन् अान् दत्वा पुनर्जलमादाय ॐ ह्रां ह्रीं सः श्रीसूर्याय एषोऽर्थ्यः इति त्रिवारमर्थ्य समप्य मुलेन श्रीमहात्रिपुरसुन्दरीपादुकां सम्पूज्य निःसन्तर्प्य सूर्यमपि त्रिवार तर्पयित्वा देवों ध्यायेत् ।