________________
सकला रान
श्रीमहात्रिपुरसुन्दरीप्रीत्यर्थ प्रातःसन्ध्यां करिष्य इति संकल्प्य हस्ते जलं गृहीत्वा चतुरि जल पिवेत् । ॐ ऐं हों श्रीं कएईलही आत्मतत्त्व शोधयामि नमः स्वाहा । , हसकहलही विद्यातत्त्वं शोधयामि नमः स्वाहा।
सकलहों शिवतत्वं शोधयामि नमः स्वाहा । ... कएईलही हसकह नहीं सकलही सर्व तत्त्वं शोधयामि । नम त्वाहा । इत्याचम्य हस्तौ प्रक्षालयेत् । ततो मलेन प्राणायामः शिखाबंधनञ्च कुर्यात् ।
ततोऽङ्गन्यासः। अस्य श्रीमहात्रिपुरसुन्दरीमन्त्रस्य दक्षिणामूर्तिऋषिः । पंक्तिः छन्दः । श्रीमहात्रिपुरसुन्दरी देवता। प्रथमकूटं बीनमः। तृतीयकूटं शक्तिः । द्वितीयकूटं कीलकम् । श्रीमहात्रिपुरसुन्दरीप्रसादसिध्यर्थ सन्ध्याङ्गन्यासे विनियोगः । मूलेन करषडङ्गन्यासौ कुर्यात् । ॐ ऐं ही श्री कएईलही अंगुष्ठाभ्यां नमः, हृदयाय नमः ।
हसकहलहो तर्जनीभ्यां नमः, शिरसे स्वाहा । सकलहों मध्यमाभ्यां नमः, शिखायै वषट् । कएईलहीं अनामिकाभ्यां नमः, कवचाय हुम । हसकहलहीं कनिष्ठिकाभ्यां नम:. नेत्रत्रयाय वौषट । __ सकलहों करतलकरपृष्ठाभ्यां नमः अस्त्राय फट । સંધ્યા પણ વૈદિકી અને તાંત્રિકી એમ બે પ્રકારની હોય છે. વિધિપૂર્વક યજ્ઞોપવીત સંસ્કાર પામેલા દ્વિજાજનોને (બ્રાહ્મણોને) વૈદિક સંધ્યાને અધિકાર છે. જ્યારે તાંત્રિક ઉપાસનામાં તાંત્રિક સંધ્યા માટે સવને અધિકાર છે. દેવપૂજના અથવા ઉપાસનાના કાર્યમાં સંધ્યાવંદન એ મહત્ત્વનું અંગ છે. સંધ્યા વગર કરેલું કમ બરાબર ગણાતું નથી. કારણ સંધ્યા કર્યા વગર સાધક શબ્દ ગણાતું નથી. તાંત્રિક સંધ્યાને મંત્ર સંધ્યા એમ પણ કહે છે.