________________
१२
माला मन्त्रपारायण कुर्यात् ।।
ततः शौचादिकं विधाय स्नानार्थ तीर्थमभिगच्छेत् । वा गृहे यथाविधि स्नानं कुर्यात् ॥
॥ रश्मिमालामन्त्राः ॥ ॐ भूर्भुव: स्व: । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । (इति गायत्री मूलाधारे) ॥१।। यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छन्धि तव तन्न ऊतये विद्विषो विभृधो जहि ॥ स्वस्तिदा विशस्पतिवं वहा विमृधो वशो । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ।। (इत्येन्द्री विद्या सप्तषष्ट्यर्णा सङ्कटे भयनाशिनी, हृदये) ॥२॥ ॐ घृणिः सूर्य आदित्योम् (इत्यष्टार्णा सौरी तेजोदा, भाले)॥३॥ “ॐ' (इति प्रणवः केवल: ब्रह्मविद्या मुक्तिदा ब्रह्मरन्ध्र) ॥१u) 'ॐ परोरजसेऽसावदोम् । (इति नवार्णा तुरीया गायत्री स्वैक्यविमर्शिनी, द्वादशान्ते) ॥५॥ ॐ र्याक्षितेजसे नमः । खेचराय नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽभृत गमय । उष्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूप: ।। विश्वरूपं धृणिनं जातवेदसं हिरण्मयं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्य:।। ॐ नमो भगवते सूर्यायाहोवाहिनि वाहिन्यहोवाहिनि वाहिनि स्वाहा
वयः सुपर्णा उपमेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अपध्वान्तमूरणुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ।। पुण्डरीकाक्षाय नम: । पुष्करेक्षणाय नमः । अमलेक्षणाय नमः ।।
क्रमलेक्षणाय नमः । विश्वरूपाय नमः । श्रीमहाविष्णवे नमः। (इति षोऽशमन्त्रसमष्टिरुपणी चाक्षुद्याध्मती विदूरदृसिष्टिद्धिप्रद्वा मूलाधारे) ॥६॥