________________
१३
ॐ गन्धर्वराज विश्वावसो ममाभिलषितां कन्यां प्रयच्छ स्वाहा है. (इत्युतम कन्या विवाहृदायिनी हृदये ) ||७||
ॐ नमो रुद्राय पथिषदे स्वस्ति मां सम्पारयं
( इति मार्गसङ्कटहारिणी भाले) ॥८॥
ॐ तारे तुम्हारे तुरे स्वाहा, इति (जलापच्छमनी बह्मरन्ध्रे) ॥९॥ 'अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः । '
( इति महाव्याधिनाशिनी नामत्रयी विद्या द्वादशान्ते ||१०|| 'ॐ श्रीं ह्रीं क्लीं ग्लौं' गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा ( इति महागणपतिविद्या प्रत्यूहशमनी मूलाधारे ||११|| ॐ नमः शिवायै ॐ नमः शिवाय,
( इति द्वादशार्णा शिवतत्व विमर्शिनी हृदये ) ||१२||
"ॐ जू ं सः मां पालय पालय'
( इति दशार्णा मृत्योरपि मृत्यु रेषा विद्या भाले ) 11 १३॥
ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयो:
श्रुतं माच्प्रोढवं ममामुध्य ॐ
( इति श्रुतधारिणी विद्या ब्रह्मरन्धे) ॥२४॥
'अं आं ......
( इति सबिन्दुरकारादिक्षकारान्तवर्णमालिका मातृका सर्वज्ञताक द्वादशान्ते ||१५||
.........,
'इसकलड़ीं, इसकहलहीं सकलड़ीं
( इति लोपामुद्राविद्या स्वस्वरूपविमर्शिनी मूलाधारे ) |१६||
"
'कीं हैं' हसौः स्हौ; हैं क्लीं' ॥
( इति षट्कृटा सम्पत्करी विद्या हृदये ) ||१७||
संसृष्टिनित्ये स्वाहा, हं स्थितिपूर्णे नमः रं महासंहारिणी कृशे
"
अनन्तभास्करि : महा
सं सृष्टिनित्ये स्वाहा
चण्डका लिफट्, रं हस्रूफे महानाख्ये
चण्डकालि फद, रं स्थितिपूर्णे नमः, हररूफे महाचण्डयोगेश्वरि ।
( इति विद्यापञ्चकरूपिणी कालसङ्कर्षिणी परमायुः प्रदा भाले ) |१८||