________________
१२०
नवनाथा : ( वासरा) प्रकाश, विमर्श, आनंद, ज्ञान, सत्य, पूर्ण, स्वभाव, प्रतिभा, सुभग । इति नाथान्तानव || घटिका ( उदया) अ, ए च त य । ( इतिपंच)
उदाहरण यथा
७४६४९६)१८५८४१८/२
३६५५२६ २०७३६) २०७३६ १५८०६६
१४१४७२
५७६
३६
१६५९४/
/ ११५२
५०७४
४६०८
| |
४६६ (११
/३६
१०६ ७२
१७
३४
(२८
१ लब्धोयुगो गतौ
१७ परिवृतयोगताः
२८ वर्षाणिगतानि
१२ मासागता
३४ शेष = दिनानि गतानि
१८५८४१८
३ घटिका
८ वार
२ नित्या
२६ तत्त्व
अहर्गण = १८५८४१८÷५ = लब्धि + शेप ३ शेषमिता घटिकाः अहर्गण = १८५८४१८ : ९ = ल+शेष ८ वासराः अहर्गण = १८५८४१८ : १६ = ल+शेष २ नित्ये अहर्गण = १८५८४१८ : ३६ = ल+शेष २६ तत्त्वानि वाराक्षरमथो वक्ष्ये नववर्गाद्यवर्णकान् । अलुकचटतपयशा नित्यं त्वेवं विनिर्दिशेत् ॥ नववारा इति ज्ञेया नवनाथात्मकाः क्रमात् । मासे मासे तु वाराणां चतुरावृत्तयो भवेत् ॥