________________
१२१
घटिकाचाथ विज्ञेयाः षष्टिसंख्या दिने दिने । पञ्चाशन्मातृकायाश्च विभागः पञ्चधा भवेत् ॥ अह च तयनामानो वर्गाः संपद्यते ततः । (ङ्कार रहिता) यस्मिन् दिने तु यो वर्णों ज्ञात्वा तदुद्घटिकोदयम् ॥
- तदादिगणयेधिमानाद्यवर्ग जपेत् पुनः ।। - तारत्रयं मूलविद्यां वर्ष मासदिनोदयात् ॥ (अथ चतुरंगक्रम). संयोज्य - चतुरङ्गाख्यो विधिरेषः सुमिद्धिदः ॥ वारा घटिका चैव दिननित्ये तथैव च । वर्ष मासयुगश्चान्ते परिवृत्तिरिति क्रमात् ॥ अष्टाङ्गक्रम संयोगो भृग्वाद्यैः समुपासितः । • जपार्चनविधौ ज्ञेया शक्तयोऽष्टौ सुसिद्धिदाः ॥
संज्ञा
वारनामानि
शेष
६
ऌ
८
18 F
तंत्रान्तरे वारनामानि
प्रकाशानन्दः
प्रहलादानन्दनाथः
विमर्शानन्दः सकलानन्दनाथः
अनिन्दानन्दः कुमारीनन्दनाथः
ज्ञानानन्दः
वसिष्ठानन्दनाथः
सत्यानन्दः
क्रोधानन्दनाथः
पूर्णानन्दः
स्वभावानन्दः
प्रतिभानन्दः
सुरानन्दनाथः
ध्यानानन्दनाथः
बोधानन्दनाथः
श
सुभगोनन्दः
शुकानन्दनाथः
अहर्गणे नवभिर्भक्ते • शेषे अ नामा वारः । वा प्रकाशानंद - वारः । एवमग्रेऽपि प्रकृतोदाहरणे ३ शेषे च संज्ञकः ज्ञानानन्द