________________
११९
अन युगादीनाम् प्राप्तिर्लब्धिसंख्यातः । किन्तूदय (घटिका) नाथ (वासरः) तत्त्वाक्षर नित्यानामकृतेऽहर्गण एव भाज्यः । भाजकास्तु ५ [९/३६ | १६ मिताः । शेष मितमुदयादीनि । युगपरिवृत्ति वर्षानामतत्त्वस्यश्च गणनं अकारादि अकारान्त षट्त्रिंशत् वर्णाः । मासाः अकारादि षोडश स्वराः । दिनसाधन मासशेष संख्यात । क्षकारादि षोडश स्वराः । दिनसाधनं गासशेष संख्यातः । अकारादि षत्रिंशत् मासशेष संख्या ३६ तोऽधिके षदत्रिंशद्धिःभक्ते शेषमितं । १अ + कादिमावसाना २५ यकारादि क्षान्ताः । * षोडशनित्या नामानि यथा--
___ कामेश्वरी, भगमालिनी, नित्यक्लिन्ना, भेरुण्डा, वहूनिवासिनी, महावनेश्वरी, शिवदूति, त्वरिता, कुलसुन्दरी, नित्या, नीलपताका, विजया, सर्वमङ्गला, ज्वालामालिनी, चित्रा, षोडशी (महानित्या) इति ॥ तत्त्वदिनानि : शिव, शक्ति, सदाशिव, ईश्वर, शुद्धविद्या, माया, कला, अविद्या, राग, काल, नियति, पुरुष, प्रकृतिः, अहंकार, मन, बुद्धि, त्वक्, चक्षु, श्रोत्र, जिह्रा, घ्राण, वाक्, पाणि, पाद, पायु, उपस्थ, शब्द, स्पर्श, रूप, रस, गन्ध, आकाश, वायु, अग्नि, सलिल, पृथ्वी ॥ इति ।।
* "अत्र नित्याः षोडशः” इति प्रसिद्धम् । अतः नित्या. नयनाऽहर्गणरय षोडशमितोभाजकः इति कथितमस्ति । परंतु तन्न साध्विती मनमतं । कामेश्वर्यादि चित्रान्ता ततः चित्रादि कामेश्वर्यन्तः नित्याक्रमः इयुपक्तं । अतः १५ + १५ नित्यानामकृते त्रिशमितौ भाजकः एव समिचीनम् । परमानंद तोऽयमेव संख्याको भाजको गृहीतोऽस्ति । (चतुर्दशपटले लोक) __षोऽशी नित्या पूजायांमुक्ता । "अ" रुपा । अत्र तु नित्यानयने अकारादि अ, आ......अं पयन्ताः पञ्चदश स्वराः । क्रमोत्क्रमेणग्राह्या ।