________________
११८
एवमष्टाङ्गसंसिद्धिरस्मात्तात्कालिकी स्मृता । नक्षत्रयोगसंसिद्धिः प्रोक्ता सङ्कल्पवाचने || शेषमष्टाङ्गकं ज्ञेयं पारायणविनां वरैः । इति ज्ञात्वा श्रीमतां च विनियोगं समाचरेत् ॥ वर्षाक्षराणि षत्रिंशदकारादीनीत्युदीर्यते । मासाश्च पोडश प्रोक्ताः स्वराणां षोडशत्वतः ॥ मासस्य दिनसंख्या तु षप्रिंशच्च प्रकीर्तिता । अकारादिक्षकारान्ता षट् त्रिशद्दिनसन्ततिः ॥ नित्याश्च षोडश प्रोक्ताः षोडशस्वरसंस्थिताः । कामेश्वर्यादिचित्रान्ता सर्वान्ते षोडशी भवेत् ॥ पर्यायक्रमतो ज्ञेयमिति शास्त्रस्य डिण्डिमः ।
कलियुगदिनानि = १५७७९१७८२ दि+ २४ घटी कलियुगेऽवान्तरयुगाः = १२९६ । : युगदिनानि = ७४६४९६ ॥ परिवृत्तिदिनानि = २०७३६ । वर्षादिनानि - ५७६ ॥
वर्ष मासा = १६ । मासदिनानि = ३६ ।
नित्या = १६ | पक्षे दिनानि अतः १५ + १ = १६ । वारसंख्या = ९ । दिनेघटिकोदय = ६० ।
१ वर्षम् = १६ मासाः ।
१ परिवृत्तौ = षटूत्रिश्दुवर्षाणि । १ युग = षत्रिशतपरिवृतयः ।
अतोऽहर्गणे ७४६४९६ मितैर्दिवसे हृते लब्धा गतयुगाः । शेषदिनानि २०७३६ भाज्येन भक्तानि लब्धा गताः परिवृतयः । तच्छेष ५७६ दिनैर्भक्तं लब्धानि गतवर्षाणि । तच्छेष ३६ दिनैर्भक्तं लब्धा गतमासाः । एवं युगपरिवृत्ति वर्ष मासानयम् ।