________________
११७
६१९२७ ३३ = १८७६ + शेषम् । १८७६ = अधिमासाः। .. ६१०५५ + १८७६ अधिमासाः-६२९३१ चान्द्रमासाः। ::: चान्द्रमासाः x ३० + ग.ति. = तिथिगणः । .:. ६२९३१ ४ ३० + २९ = १८८७९५९ तिथिगणः ।
स द्विः स्थाप्यः । ::: ति ग. x ११७०३ = अवमदिनानि = शेषम् । :: ति.ग. - अवमदिनानि = अहर्गणः ::. १८८७९५९४११ २०७६७५४९ : ७०३
= २९५४१ अवमदिनानि + शेषस्य त्यागः । .. १८८७९५९ - २९५४१ = १८५८४१८ ।
वारा-सप्तभक्ते शेषमितो वारः । अतः १८५८४१८७ -२६५४८८लन्धिः+२ शेषम् । कलियुगारंभे शुक्रवासरः । अतःशेषे० मिते शुक्रवासरः । १ शनिः२ रविः इत्यादिना । अत्र लब्धेत्यागः शेषमिनो वासरः अतो रविवासरः। .:. सिद्धोऽहर्गणः १८५८४१८ युगादिसाधनार्थ प्रकारो यथा सौभाग्यतंत्रे
अथाधुना युगादीनां ज्ञानं हि कथ्यते मया । अङ्गाङ्काब्ध्यर्तुवेदाश्चैवते तु युगसन्ततिः ॥ तच्छेषेऽङ्गत्यश्वपूर्णपक्षैर्भक्ते परिवृतिः । शेषं रसाद्रीषुहते वर्षाणि तद्गतानि च ॥ वर्षशेषे रसगुणैर्भक्ते मासास्तु ते गताः । मासशेष क्रमाद ज्ञेयं दिनानीत्य ङ्कशेषतः ॥