________________
धिकारः
भाषाटीकोपेतः।
(३२७,
www
विरेचनके अतियोगमें पीने. लेप तथा सिजनके लिये पद्याख. |आधा आधा पल बढाना चाहिये । मध्य मात्रामें पहिले १ खश, नागकेशर और चन्दनका प्रयोग करना चाहिये । तथा पल देना चाहिये । फिर एक कर्षके क्रमसे बढाना चाहिये । काजीमें पिसी आमकी छालका नाभिपर लेप करनेसे विरेचन हीन मात्रामें पहिले २ कर्ष फिर ८ माशे ( वर्तमान ६ माशे) बन्द होता है ॥ २७ ॥२८॥
प्रतिदिन बढाते हुए पूर्ण मात्रा करनी चाहिये । यह मात्रा
| वृद्धिका क्रम है ॥३॥४॥ अविरेच्याः । अविरच्या बालवृद्धश्रान्तभीतनवज्वराः ।
विधिः। अल्पाग्न्यधोगपित्तास्रक्षतपाय्वतिसारिणः॥२९॥ माषमात्रं पले स्नेहे सिन्धुजन्मशताह्वयोः। सशल्या स्थापितक्रूरकोष्ठातिस्निग्धशोषिणः । । स तु सैन्धवचूर्णेन शताहृन च संयुतः ॥५॥ गर्भिणी नवसूता च तृष्णार्तोऽजीर्णवानपि ॥३०॥ भवेत्सुखोष्णश्च तथा निरति सहसा सुखम् । बालक, वृद्ध, थके हुए, डरे, नवज्वरवाले, अल्पाग्नि तथा विरिक्तश्चानुवास्यश्चेत्सप्तरात्रात्परं तदा ॥६॥ अधोगामी रक्तपित्तवाले तथा जिनकी गुदामें व्रण है, तथा १पल स्नेहमें सेंधानमक और सौंफ १ माशे मिलाना अतीसारवाले, सशल्य तथा जिन्हें आस्थापन बस्ति दी गयी है, चाहिये और कुछ गरम कर बस्ति देना चाहिये । इससे वस्ति तथा क्रूरकोष्ठवाले अतिस्निग्ध, राजयक्ष्मावाले, गर्भिणी, नवप्रसूता | शीघ्रही प्रत्यावर्तित हो जाती है । तथा विरेचनके साथ दिनके तथा अजीर्णी यह सब विरेचनके अयोग्य हे, इन्हें विरेचन नअनन्तर अनुवासन बस्ति देना चाहिये ॥५॥६॥ करना चाहिये ॥ २९ ॥३०॥ इति विरेचनाधिकारः समाप्तः ।
अथ बस्तिवस्तिनेत्रविधानम् ।
सुवर्णरूप्यत्रपुताम्ररीतिअथानुवासनाधिकारः।
कांस्यायसास्थिदुमवेणुदन्तैः । नलैर्विवाणैर्मणिभिश्च तैस्तैः
कार्याणि नेत्राणि सुकर्णिकानि ॥७॥ वातोल्बणेषु दोषेषु वात वा बस्तिरिष्यते। .
षद्वादशाष्टाङ्गुलसम्मितानि यथोचितात्पादहीनं भोजयित्वानुवासयेत् ।। १ ।।। षड्विंशतिद्वादशवर्षजानाम् । न चाभुक्तवते स्नेहः प्रणिधेयः कथञ्चन ।
स्युर्मुगकर्कन्धुसतीनवाहिसूक्ष्मत्वाच्छून्यकोष्ठस्य क्षिप्रमूर्ध्वमथोत्पतेत् ॥२॥ च्छिद्राणि वा पिहितानि चापि ॥८॥ वातप्रधान दोषोंमें तथा केवल वायुमें बस्ति देना चाहिये यथा वयोऽङ्गुष्ठकनिष्ठिकाभ्यां और भोजनका जैसा अभ्यास हो, उससे चतुर्थांश कम भोजन __ मूलाग्रयोः स्युः परिणाहवन्ति । कराकर बस्ति देना चाहिये । विना भोजन कराये स्नेहवास्ति ऋजूनि गोपुच्छसमाकृतीनि न देना चाहिये। क्योंकि स्नेह सूक्ष्म होनेसे शून्यकोष्ठवाले
श्लक्ष्णानि च स्युर्मुडिकामुखानि ॥ ९॥ पुरुषके शीघ्र ही ऊपर आ जाता है ॥१॥२॥
स्यात्कर्णिकैकाग्रचतुर्थभागे स्नेहमात्राक मौ।
मूलाश्रिते बस्तिनिबन्धने द्वे । षट्पली च भवेच्छेष्ठा मध्यमा त्रिपली भवेत् ।। जारद्वो माहिषहारिणौ वा कनीयसी सार्धपला त्रिधा मात्रानुवासने ॥ ३॥ . ___ स्याच्छोकरो बस्तिरजस्य वापि ॥ १०॥ प्राग्देयमाद्य द्विपलं पलार्ध
दृढस्तनुर्नष्टशिरोविबन्धः वृद्धिर्द्वितीये पलम वृद्धिः।
___ कषायरक्तः सुमृदुः सुशुद्धः । कर्षद्वयं वा वसुमाष द्ध
नृणां वयो वीक्ष्य यथानुरूपं बस्ती तृतीये क्रम एष उक्तः ॥४॥
नेत्रेषु योज्यस्तु सुबद्धसूत्रः ॥ ११ ॥ __ छः पल ( २४ तोला ) की श्रेष्ठ," ३ पल ( १२ तो०)। सानो, चांदी, रांगा, तांबा, पीतल, कांसा, लोहा, हड्डी की "मध्यम" और १॥पल (६ तोला ) की"हीन" इस प्रकार वृक्ष, बांस, दांत, नरसल, सींग और मणि आदिमेंसे किसी अनुवासनकी ३ मात्राएँ होती हैं। पर बस्तिमात्रा पहिलेसे ही एकसे उत्तम नेत्र (नल ) बनाना चाहिये । नेत्रके अप्रभापूर्ण न देनी चाहिये । श्रेष्ठ मात्रा पहिले २ पल देना फिर गर्ने चतुर्थोश छोड़कर कर्णिका ( अंकुर ) रखना चाहिये ।