________________
भाषाटीको पैतः ।
धिकारः ]
तत्पश्चतिक्तं घृतमाशु इन्सि त्रिदोषविस्फोटविसर्पकण्डूः ॥ ३५ ॥ परवलकी पत्ती, सप्तपर्ण, नीमकी छाल, अडूसा, त्रिफला तथा गुर्चसे सिद्ध " पञ्चतित " कहा जाता है । यह त्रिदोषजन्य विस्फोटक, विसर्प व खुजलीको नष्ट करता है ॥ ३५ ॥ महापद्मकं घृतम् ।
पद्मकं मधुकं लोध्रं नागपुष्पस्य केशरम् । द्वे हरिद्रे विडङ्गानि सूक्ष्मैला तगरं तथा ॥ ३६ ॥ कुष्ठं लाक्षापत्रकं च सिक्थकं तुत्थमेव च । बहुवारः शिरीषश्च कपित्थफलमेव च ॥ ३७ ॥ तोयेनालोड्य तत्सर्वं घृतप्रस्थं विपाचयेत् । यांश्व रोगान्निहन्याद्वे तान्निबोध महामुने ॥ ३८ ॥ सर्पकीटाखुदष्टेषु लूतामूत्रकृतेषु च । विविधेषु स्फोटकेषु तथा कुष्ठविसर्पिषु ॥ ३९ ॥ नाडीषु गण्डमालासु प्रभिन्नासु विशेषतः । अगस्त्यविहितं धन्यं पद्मकं तु महाघृतम् ॥ ४० ॥ पद्माख, मौरेठी, लोध, नागकेशर, हल्दी, दारूहल्दी, वायविडङ्ग, छोटी इलायची, तगर, कूठ, लाख, तेजपात, मोम, तूतिया, लसोढ़ा, सिरसेकी छाल व कैथा इन सबका कल्क जलमें मिलाकर १ प्रस्थ घृत सिद्ध करना चाहिये । इससे सर्प, कीड़ों व मूसोंके विषमें, मकड़ीके विषमें, फफोमें तथा कुष्ठविसर्प, नासूर, व गण्डमालासें विशेष लाभ होता है । यह अगस्त्यका बनाया " महापद्माक" नामक घृत है ॥ ३६-४० ॥
स्नायुकचिकित्सा |
रोगस्तु स्नायुकाख्यो यः क्रिया तत्र विसर्पवत् । गव्यं सर्पिरूयहं पीत्वा निर्गुण्डीस्वरसं त्र्यहम् । पिबेत्स्नायुकमत्युग्रं हन्त्यवश्यं न संशयः ॥ ४१ ॥ स्नायुक (नहरुवा ) नामक रोग में विसर्प के समान चिकित्सा करनी चाहिये । ३ दिन गायका घी पीकर ३ दिन सम्भालूका स्वरस पीना चाहिये । इससे उग्र स्नायुकरोग नष्ट होता है ॥ ४१ ॥
( २३१ )
लेपः । शोभाञ्जनमूलदलैः काञ्जिकपिष्टेः सलवणैर्लेपः । हन्ति स्नायुकरोगं यद्वा मोचकत्वचो लेपः ॥ ४२ ॥ सहिजनकी मूल और पत्तोंको नमक मिला काओं में पीस - कर लेप करनेसे अथवा सेमरकी छालका लेप करनेसे स्नायुक रोग नष्ट होता है ॥ ४२ ॥
इति विसर्पविस्फोटाधिकारः समाप्तः ।
अथ मसूर्यधिकारः ।
सामान्यक्रमः ।
सर्वासां वमनं पथ्यं पटोलारिष्टवासकैः । कषायैश्च वचावत्सयष्ट्याह्वफल कल्कितैः ॥ १ ॥ सक्षौद्रं पाययेद् ब्राह्वया रसं वा हैलमोचिकम् । वान्तस्य रेचनं देयं शमनं चाबले नरे ॥ २॥
समस्त मसूरिकाओं में परवलकी पत्ती, नीमकी पत्ती तथा अडूसेकी पत्तीके क्वाथमें बच, कुड़ेकी छाल, मौरेठी, व | मैनफलका कल्क छोड़कर वमनके लिये पिलाना हितकर है । तथा शहदके साथ ब्राह्मीके रसको अथवा हिलमोचिका के रसको पिलाना चाहिये । वमन कराकर विरेचन करना चाहिये । तथा निर्बल पुरुषको शमनकारक उपाय करना चाहिये ॥ १॥२॥
शमनम् । सुषवी पत्र निर्यासं हरिद्राचूर्णसंयुतम् । रोमान्तज्वर विस्फोट मसूरीशान्तये पिबेत् ॥ ३ ॥ काले जीरके पत्तोंके रसमें अथवा करलेके पत्तोंके रस में हल्दी के चूर्णको मिलाकर पीनेसे रोमन्तिका, ज्वर, फफाले तथा मसुरीकी शान्ति होती है ॥ ३ ॥
वमनविरेचनफलम् ।
उभाभ्यां हृतदोषस्य विशुष्यन्ति मसूरिकाः । निर्विकाराश्चाल्पपूया: पच्यंते चाल्पवेदनाः ॥ ४ ॥ वमन तथा विरेचनसे दोषोंके निकाल देनेसे मसूरिकाएँ सूख जाती हैं । अथवा विना उपद्रव व पीड़ाके शीघ्र ही पक जाती हैं। और मवाद कम आता है ॥ ४ ॥
विविधा योगाः ।
कण्टाकुम्भांडुमूलं क्वथनविधिकृतं हिगुमाषैकयुक्तं
पीतं बीजं जयायाः सघृतमुषितवाः पीतमङ्घ्रिः सिकटयाः । माध्यामूलं शिफा वा मदनकुसुमजा सोषणा वाथ पूर्तिः ।
योगा वास्यम्बुते प्रथम मघगदे दृश्यमाने प्रयोज्याः ॥ ५ ॥
कण्टाकुम्भाण्डु ( कटीली लताविशेष ) की जड़का काथ हींग १ माशे ( वर्तमान कालके लिये १ रत्ती ) के साथ अथव