________________
(२२८)
चक्रदत्तः।
- [विसर्पविस्फोटा
- - - पीपलके क्वाथ व कल्कसे सिद्ध घृतमें शहदको मिलाकर |
वमनम् । प्रातःकाल अम्लपित्तके निवारणार्थ पीना चाहिये ॥ ५५॥
पटोलपिचुमर्दाभ्यां पिप्पल्या मदनेन च । द्राक्षाचं घृतम् ।
विसर्प वमनं शस्तं तथैवेन्द्रयवैः सह ॥ २॥ द्राक्षामृताशक्रपटोलपत्रैः
परवलकी पती, नीमकी छाल, छोटी पीपल, मैनफल तथा सोशीरधात्रीधनचन्दनैश्च ।
इन्द्रयवके साथ विसर्पमें वमन कराना चाहिये ॥२॥ त्रायन्तिकापद्मकिरातधान्यैः ।
विरेचनम् । कल्कैः पचेत्सर्पिरुपेतमेभिः॥५६॥
त्रिफलारससंयुक्तं सर्पित्रिवृतया सह । युजीत मात्रां सह भोजनेन
प्रयोक्तव्यं विरेकार्थ विसर्पज्वरशान्तये ॥३॥ सर्वत्र पानेऽपि भिषग्विदध्यात् ।
रसमामलकानां वा घृतमिश्र प्रदापयेत् । बलासपित्तं ग्रहणी प्रवृद्धां
त्रिफलाके रस तथा निसोथके चूर्णके साथ घृतका प्रयोग विरेकासाग्निसादं ज्वरमम्लपित्तम् ।
चन द्वारा विसर्प तथा ज्वरको शान्त करता है। अथवा आंवलेके सर्व निहन्याद् घृतमेतदाशु
| रसको घीमें मिलाकर पिलाना चाहिये ॥३॥सम्यक्प्रयुक्तं ह्यमृतोपमं च ॥ ५७ ॥ मुनक्का, गुर्च, इन्द्रयव, परवलकी पत्ती, खश, आंवला,
वातविसर्पचिकित्सा। नागरमोथा, चन्दन, त्रायमाण, कमलके फुल, चिरायता, धनियां। तृणवजे प्रयोक्तव्यं पञ्चमूलचतुष्टयम् । इनके कल्कसे युक्त घीको (विधिपूर्वक) पकाना चाहिये । इसे | | प्रदेहसेकसर्पिभिर्विस वातसम्भवे ॥४॥ भोजनके साथ मात्रासे देना चाहिये । सब ऋतुओंमें इसका | तृणपञ्चमूलको छोड़कर शेष चारों पञ्चमूलोंका लेप सेक और प्रयोग करना चाहिये । यह कफपित्त, ग्रहणी, कास, अग्निमान्य, घृतसे वातज विसर्पमें प्रयोग करना चाहिये ॥ ४ ॥ ज्वर व अम्लपित्तको नष्ट करता है। विधिपूर्वक प्रयोग करनेसे अमृतके तुल्य गुण देता है ॥ ५६ ॥ ५७ ॥
___ कुष्ठादिगणः।
कुष्ठं शताबासुरदारुमुस्ताशतावरीघृतम् ।
वाराहिकुस्तुम्बुरुकृष्णगन्धाः । शतावरीमूलकल्कं घृतप्रस्थं पयःसमम् ।
वातेऽर्कवंशातंर्गलाश्च योज्याः पचेन्मृद्वग्निना सम्यक् क्षीरं दत्त्वा चतुर्गुणम्।।५८॥
सेकेषु लेपेषु तथा घृतेषु ॥५॥ नाशयेदम्लपित्तं च वातपित्तोद्भवान्गदान् ।
कूठ, सोंफ, देवदारु, नागरमोथा, वाराहीकन्द, धनियां, रक्तपित्तं तृषां मच्छी श्वास सन्तापमेव च ॥ ५९॥ सहिंजन, आक, वांस तथा कटसेलेका सेक, लेप तथा घृतद्वारा
शतावरीका कल्क, घृत समान भाग जल तथा चतुर्गुण दूध | प्रयोग करना चाहिये ॥५॥ मिलाकर मन्दाग्निसे पकाना चाहिये । यह अम्लपित्त, वातपित्तके रोग, रकपित्त, प्यास, मूर्छा, श्वास और सन्तापको नष्ट
पित्तविसर्पचिकित्सा। करता है ॥ ५८॥ ५९॥
प्रपौण्डरीकमञ्जिष्ठापद्मकोशीरचन्दनः । इत्यम्लपित्ताधिकारः समाप्तः ।
सयष्टीन्दीवरः पित्त क्षीरपिष्टैः प्रलेपयेत् ॥६॥ कशेरुशृङ्गाटकपद्मगुन्द्राः
सशैवलाः सोत्पलकर्दमाश्च । वस्त्रान्तराः पित्तकृते विसर्प
लेपा विधेयाः सघृताः सुशीताः ॥७॥ विसर्प सामान्यतश्चिकित्सा।
प्रदेहाः परिषेकाश्च शस्यन्ते पञ्च वल्कलाः । विरेकवमनालेपसेचनासृग्विमोक्षणैः।
पद्मकोशीरमधुकचन्दनैर्वा प्रशस्यते ॥८॥ उपाचरेद्यथादोषं विसर्पानविदाहिभिः ॥१॥ |
पित्ते तु पद्मिनीपत पिष्टं वा शङ्खर्शवलम् । विसपोको दोषोंके अनुसार विरेचन, वमन, आलेप, सिञ्चन, गुन्द्रामूलं तु शुक्तिर्वा गैरिकं वा घृतान्वितम् ॥९॥ रक्तमोक्षण और अविदाही (जलन न करनेवाले) प्रयोगोंसे न्यग्रोधपादा गुन्द्रा च कदलीगर्भ एव च। चिकित्सा करनी चाहिये ॥१॥
बिसग्रन्थिकलेपः स्याच्छतधौतघृताप्लुतः ॥१०॥
अथ विसर्पविस्फोटाधिकारः।