________________
(२२६)
।
चक्रदत्तः।
[ अम्लपित्ता
अन्ये योगा।
और शहदमें मिलाकर सेवन करनेसे अम्लपित्त नष्ट होता पटोलत्रिफलानिम्बशृतं मधुयुतं पिबेत् ।। पित्तश्लेष्मज्वरच्छर्दिदाहशुलोपशान्तये ॥ १८ ॥
पञ्चनिम्बादिचूर्णम् । सिंहास्यामृतभण्टाकीकाथं पीत्वा समाक्षिकम् ।
एकोऽशः पञ्चनिम्बानां द्विगुणो वृद्धदारकः । अम्लपित्तं जयेजन्तुः कासं श्वासं ज्वरं वमिम् ॥१९
शक्तुर्दशगुणो देयः शर्करामधुरीकृतः ॥ २६ ॥ वासाघृतं तिक्तघृतं पिप्पलीघृतमेव च । अम्लपित्ते प्रयोक्तव्यं गुडकूष्माण्डक तथा ॥ २०॥
शीतेन वारिणा पीतः शूलं पित्तकफोत्थितम् । पक्तिशूलापहा योगास्तथा खण्डामलक्यपि ।
निहन्ति चूर्ण सक्षौद्रमम्लपित्तं सुदारुणम् ॥ २७ ॥
निम्बका पञ्चांग (फूल, फल, पत्र, छाल तथा मूल) पिप्पलीमधुसंयुक्ता चाम्लपित्तविनाशिनी ॥ २१ ॥
मिलित १ भाग, विधारा २ भाग, सत्तू १० भाग, तथा शकजम्बीरस्वरसः पीतःसायं हन्त्यम्लपित्तकम् ॥२२॥
रसे मीठाकर ठण्ढे जलके साथ शहद मिलाकर पीनेसे पित्तपरवल, त्रिफला तथा नीमके क्वाथको शहद मिलाकर पानस | कफज शुल तथा अम्लपित्त नष्ट होता है ॥ २६ ॥२७॥ पित्तकफज्वर, वमन, दाह व शुल शान्त होते हैं । इसी प्रकार अडूसा, गुर्च व बड़ी कटेरीके क्वाथको शहद मिलाकर पीनेसे
अभ्रादिशोधनमारणम् । मनुष्य अम्लपित्त, कास, श्वास, ज्वर, और बमनको जीतता
आशुभक्तोदकैः पिष्टमभ्रकं पात्रसंस्थितम् ।। २८॥ है। अम्लपित्तमें वासाघृत, तिक्तघृत, पिप्पलीघृत और गुड़
___ कन्दमाणास्थिसंहारखण्डकर्णरसैरथ । कूष्माण्डका प्रयोग करना चाहिये । तथा परिणाम शूलको नष्ट
तण्डुलीयं च शालिं च कालमारिषजेन च ॥२९॥ करनेवाले योग अथवा खण्डामलकी अथवा शहदके साथ
__ वृश्वीर बृहतीभृङ्गलक्ष्मणाकेशराजकैः। पीपल अम्लपित्तको नष्ट करती है । इसीप्रकार जम्बीरी| निम्बूका स्वरस सायंकाल पीनेसे अम्लपित्त नष्ट होता. पेषणं भावन कुयोत्पुटं चानेकशी भिषक् ॥ ३०॥ है ॥ १८-२२॥
यावन्निश्चन्द्रकं तत्स्याच्छुद्धिरेवं विहायसः।
स्वर्णमाक्षिकशालिं च ध्मातं निर्वापितं जले ॥३१ गुडादिमोदकः ।
त्रैफलेऽथ विचूण्यैवं लोहं कान्तादिकं पुनः। गुडपिप्पलिपथ्याभिस्तुल्याभिर्मोदकः कृतः। । बृहत्पत्रकरीकर्णत्रिफलावृद्धदारजैः ॥ ३२ ॥ पित्तश्लेष्मापहः प्रोक्तो मन्दमग्निं च दीपयेत्॥२३॥ माणकन्दास्थिसंहारशृङ्गवेरभवै रसैः ।
डि. छोटी पीपल वह समान भाग ले गोली बना| दशमूलीमुण्डितिकातालमूलीसमुद्भवैः॥३३॥ सेवन करनेसे अम्लपित्त व कफ नष्ट होता तथा अग्नि दीप्त पुटितं साधु यत्नेन शुद्धिमेवमयो व्रजेत् । होती है ॥२३॥
वशिरं श्वेतवाट्यालं मधुपर्णी मयूरकम् ।। ३४ ॥
तण्डुलायं च वर्षाहू दत्त्वाधश्चोर्वमेव च । हिंग्वादिपुटपाकः ।
पाक्यं सजीर्णमण्डूरं गोमूत्रेण दिनत्रयम् ॥ ३५ ॥ हिंगु च कतकफलानि
अन्तर्बाष्पमदग्धं च तथा स्थाप्यं दिनत्रयम् । चिश्चात्वचो घृतं च पुटदग्धम् ।
विचूर्णितं शुद्धिरियं लोहकिट्टस्य दर्शिता ।। ३६ ॥ शमयति तदम्लपित्त
जयन्त्या वर्द्धमानस्य आर्द्रकस्य रसेन तु । मम्लभुजो यदि यथोत्तरं द्विगुणम् ॥ २४॥
वायस्याश्चानुपूर्व्यवं मर्दनं रसशोधनम् ॥ ३७॥ भुनी हींग १ भाग, निर्मली २ भाग, इम्लीकी छाल ४ भाग गन्धकं नवनीताख्यं क्षुद्रितं लौहभाजने । घी.८ भाग सबको पुटपाक विधिसे पकाकर सेवन करने तथा|
त्रिधा चण्डातपे शुष्कं भृङ्गराजरसाप्लुतम् ॥ ३८॥ खट्टे पदार्थ खानेसे अम्लपित्त शान्त होता है॥२४॥ ततो वह्नौ द्रवीभूतं त्वरितं वस्त्रगालितम् ।
यत्नाद् भृङ्गरसे क्षिप्तं पुनः शुष्कं विशुध्यति॥३९॥ कान्तपात्रे वराकल्को व्युषितेऽभ्यासयोगतः। | ताजे चाबलके मांइसे अभ्रकको पीसकर मानकन्द, अस्थिसिताक्षौद्रसमायुक्तः कफपित्तहरः स्मृतः ॥ २५॥ संहार तथा खण्डकर्ण ( खारकोना ) के रस तथा चौराई व कान्तलौहके पात्र में त्रिफलाका कल्क वासी रख मिश्री शालिञ्च व मर्सा तथा पुनर्नवा, बड़ी कटेरी, भांगरा, लक्ष्मणा व
वरायोगः।