________________
( २२४ )
उद्वर्तनं लेपश्च ।
सिद्धार्थरजनीकल्कैः प्रपुन्नाडतिलैः सह ॥ ४ ॥ कटुतैलेनं संमिश्रमेतदुद्वर्तनं हितम् । दूर्वा निशायुतो लेपः कच्छ्रपामा विनाशनः ॥ ५ ॥ क्रिमिद दुहरश्चैव शीतपित्तहरः परः ।
चक्रदत्तः ।
सरसों, हल्दी, पवांड़के बीज तथा तिलका कल्क, कडुआ तैल मिलाकर उबटन करना चाहिये । इस प्रकार दूब और हल्दीका लेप कच्छू, पामा तथा क्रिम, दहु, और शीतपित्तको नष्ट करता है ॥ ४ ॥ ५ ॥ -
अग्निमन्थमूललेपः ।
अग्निमन्थभवं मूलं पिष्टं पीतं च सर्पिषा ॥ ६ ॥ शीतपित्तोदर्द कोठान्सप्ताहादेव नाशयेत् ।
अरणीकी जड़ पसिकर घीके साथ पीनेसे सात दिनों में ही शीतपित्त, उदर्द और कोढ़को नष्ट करती है ॥ ६ ॥ -
कोठसामान्यचिकित्सा ।
कुष्ठोक्तं च क्रमं कुर्यादम्लपित्तघ्नमेव च ॥ ७ ॥ उदर्दोक्तां क्रियां चापि कोठरोगे समासतः । सर्पिष्पीत्वा महातिक्तं कार्यं शोणितमोक्षणम् ॥८॥
कोठरोग में कुष्टोक्त, अम्लपित्तन तथा उदर्दोक्त चिकित्सा करनी चाहिये । तथा महातिक्तघृतको पीकर फस्त खुलाना चाहिये ॥ ७ ॥ ८ ॥
निम्बपत्रयोगः । निम्बस्य पत्राणि सदा घृतेन धात्री विमिश्राण्यथवोपयुज्यात् । विस्फोटको ठक्षतशीतपित्तं
कण्ड्वस्रपित्तं रकसां च हन्यात् ॥ ९ ॥ नीम के पत्तोंके चूर्ण को सदा घीके साथ अथवा आंवले के साथ उपयोग करना चाहिये । इससे फफोले, ददरे, व्रण शीत पित्त, खुजली, और रक्तपित्त, तथा रकसा नामके कुष्ठ नष्ट होते हैं ॥ ९ ॥
[अम्लपिता
क्षार और सेंधानमक के चूर्णको तेलमें मिलाकर मालिश करना चाहिये । खम्भारका पका फल सूखा हुआ उबालकर दूधके साथ खाने तथा पथ्यसे रहनेसे शीत पित्त नष्ट होती है । तथा तैलके साथ एलादिगणका उबटन लगाना चाहिये । सूखी मूलीके यूष, कुलथीके रस अथवा लवा व तीतरके मांसरसके साथ सदा भोजन करना चाहिये ॥ १०-१२ ॥
विविधा योगाः ।
क्षार सिन्धूत्थतैलैश्च गात्राभ्यङ्गं प्रयोजयेत् । मारिकाफलं पक्कं शुष्कमुत्स्वेदितं पुनः ॥ १० ॥ क्षीरेण शीतपित्तघ्नं खादितं पथ्यसेविना । तैलोद्वर्तनयोगेन योज्य एलादिको गणः ॥ ११ ॥ शुष्कमूलकयूषेण कौलत्थेन रसेन वा । भोजनं सर्वदा कार्य लावतित्तिरिजेन वा ॥ १२ ॥
सामान्यचिकित्सा |
शीतलान्यन्नपानानि बुद्ध्वा दोषगतिं भिषक् । उष्णानि वा यथाकालं शतिपित्ते प्रयोजयेत् ॥ १३ ॥ शीतपित्त दोषों की गति समझकर शीत अथवा उष्ण अन्नपानका यथा समय प्रयोग करावे ॥ १३॥ इत्युदर्द कोठशीतपित्ताधिकारः समाप्तः ।
अथाम्लपित्ताधिकारः ।
सामान्यचिकित्सा |
वान्ति कृत्वाम्लपित्ते तु विरेकं मृदु कारयेत् । सम्यग्वान्तविरिक्तस्य सुस्निग्धस्यानुवासनम् ॥ १ ॥ आस्थापनं चिरोद्भूते देयं दोषाद्यपेक्षया । क्रिया शुद्धस्य शमनी ह्यनुबन्धव्यपेक्षया ॥ २ ॥ दोषसंसर्गजे कार्या भेषजाहारकल्पना । उर्ध्वगं वमनैर्धीमानधोगं रेचनैर्हरेत् । तिक्तभूयिष्ठमाहारं पानं वापि प्रकल्पयेत् ॥ ३ ॥ यवगोधूमविकृतीस्तीक्ष्णसंस्कारवर्जिताः । यथास्वं लाजशक्तून्वा सितामधुयुतान्पिबेत् ॥ ४ ॥
अम्लपित्त में वमन करने के अनन्तर मृदु विरेचन करना चाहिये । ठीक वमन विरेचन कर लेनेके बाद स्नेहन कर पुराने अम्लपित्त में दोषादिके अनुसार अनुवासन या आस्थापन बस्ति देना चाहिये । शुद्ध हो जानेपर शान्त करनेवाली औषध व आहारकी कल्पना करनी चाहिये । तथा ऊर्ध्वग अम्लपित्तको वमनसे और अधोगको विरेचनसे शान्त करना चाहिये । तथा तिक्तरसयुक्त आहार अथवा पान | देना चाहिये । यव तथा गेहूँके पदार्थ तीक्ष्णसंस्कार के बिना अथवा खीलके सत्त मिश्री व शहद मिलाकर पिलाना चाहिये ॥ १-४ ॥
यवादिकाथः ।
निस्तुषयववृषधात्रीकाथस्त्रिसुगंधिमधुयुतः पीतः । अपनयति चाम्लपित्तं यदि भुंक्ते मुद्रयूषेण ॥ ५ ॥