________________
धिकारः]
भाषाटीकोपेतः।
(२२१)
-
-
तृणकतैलम् ।
करञ्जबीजं त्रिफलां त्रिकटुं रजनीद्वयम् । मजिष्ठारुनिशाचक्रमरग्वधपल्लवैः ।
सिद्धार्थकं विडङ्गं च प्रपुनाडतिलैः सह ।।१३७ ॥ तृणकस्वरसे सिद्धं तैलं कुष्ठहरं कटु ॥ १२७ ॥ | मूत्रपिष्टैः पचेत्तैलमभिः कुष्ठविनाशनम् । मजीठ, कूठ, हल्दी, चकवड़ तथा अमलतासके पत्तोंका अभ्यङ्गाद्वज्रकं नाम नाडीदुष्टव्रणापहम् ।। १३८॥ कल्क और तृणपश्चमूलका स्वरस छोड़कर सिद्ध कडुआ तैल सप्तपर्ण, कजा, आक, चमेली और कनेरकी जड़ तथा कुष्ठको नष्ट करता है ॥ १२ ॥
थूहर, सिरसा और चीता व आस्फोतेकी जड़, कञ्जाके बीज, महातृणकतैलम् ।
| त्रिफला, त्रिकटु, हल्दी, दारुहल्दी, सरसों, वायविडङ्ग, पवांडके
बीज तथा काले तिल इनको गोमूत्रमें पीस कल्क बना हरिद्रात्रिफलादारुहयमारकचित्रकम् ।
छोड़कर जलके साथ तैल पकाना चाहिये । यह तैल सप्तच्छदश्च निम्बत्वकरखो वालकं नखी ॥१२८॥
मालिश करनेसे कुष्ठ तथा नाडीव्रण व दुष्ट व्रणको नष्ट करता कुष्ठमेडगजाबीजं लाङ्गली गाणकारिका॥१२९ ॥an 38-320 जातीपत्रं च दावी च हरितालं मनःशिला । कलिङ्गा तिलपत्रं च अर्कक्षीरं च गुग्गुलुः॥१३०॥
मरिचायं तैलम् । गुडत्वङ्मरिचं चैव कुंकुम प्रन्थिपर्णकम् ।
मरिचालशिलाह्वार्कपयोऽश्वारिजटात्रिवृत् । सर्जपर्णाशखदिरविडङ्गं पिप्पली वचा ॥ १३१ ॥
शकृद्रसविशालारुनिशायुग्दारुचन्दनैः ।।१३९ ॥ घनरेण्वमृतायष्टिकेशरं ध्यामकं विषम् ।
कटुतैलात्पचे प्रस्थं द्वयक्षैर्विषपलान्वितैः । विश्वकट्फलमाजिष्ठा वोलस्तुम्बीफलं तथा ॥१३२॥
सगोमूत्रं तदभ्यङ्गाददुश्वित्रविनाशनम् । स्नुहीसम्पाकयोः पत्रं वागुजीबीजमांसिके। ।
सर्वेष्वपि च कुष्ठेषु तैलमेतत्प्रशस्यते ॥ १४०॥ एला ज्योतिष्मतीमूलं शिरीषो गोमयाद्रसः॥१३३॥ काली मिर्च, हरताल, मैनसिल, आकका दूध, कनेरकी जड़, चन्दने कुष्ठनिर्गुण्डी विशाला मल्लिकाद्वयम् । निसोथ, गोबरका रस, इन्द्रायण, कूठ, हल्दी, दारुहल्दी, वासाऽश्वगन्धा ब्राह्मी च श्याई चम्पककटफलम३४| देवदारु तथा चन्दन प्रत्येक दो तोला, विष ४ तोला, कडुआ एतैःकल्कैः पचेत्तैलं तृणकस्वरसद्रवम् ।
तैल १२८ तोला तथा चतुर्गुण गामूत्र छोड़कर पकाना चाहिये। सर्वत्वग्दोषहरणं महातृणकसंज्ञितम् ।। १३५ ॥
यह तैल मालिश करनेसे दद्र, श्वित्र तथा समस्त कुष्ठोंको नष्ट
| करता है ॥ १३९ ॥ १४०॥ हल्दी, त्रिफला, देवदारु, कनेर, चीतेकी जड़, सप्तपर्ण, | नीमकी छाल, कजा, सुगन्धवाला, नख, कूठ, पांडके बीज,
बृहन्मरिचायं तैलम् । कलिहारी, अरणी, जावित्री, दारुहल्दी, हरताल, मैनशिल,
मरिचं त्रिवृता दन्ती क्षीरमार्क शकृद्रसः। इन्द्रयव, तिलकी पत्ती, आकका दूध, गुग्गुलु, दालचीनी,
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥ १४ १ काली मिर्च, केशर, भटेउर, राल, छोटी तुलसी, कत्था,।
विशाला करवीरं च हरितालं मनःशिला । वायविडंग, छोटी पीपल, दूधिया वच, नागरमोथा, सम्भालूके | बीज, गुर्च, मौरेठी, नागकेशर, रोहिषघास, शुद्ध सींगिया,
चित्रको लाङ्गलाख्या च विडङ्गं चक्रमर्दकम् १४२ सोंठ, कैफरा, मजीठ, वोल, तोम्बीके बीज, थूहरके पत्ते, अमल
शिरीष कुटजो निम्बं सप्तपर्णस्नुहामृताः। तासके पत्ते, बकुचीके बीज, जटामांसी, छोटी इलायची, माल- सम्पाको नक्तमालोऽब्दः खदिरं पिप्पली वचा १४३ कांगनीकी जड़, सिरसाकी छाल, गोबरका रस, सफेद चन्दन, ज्योतिष्मती च पलिका विषस्य द्विपलं भवेत् । लाल चन्दन, कूठ, सम्भालूकी पत्ती, इन्द्रायणकी जड़, चमेलीके आढकं कटुतैलस्य गोमूत्रं तु चतुर्गुणम् ॥ १४४॥ फूल, बेलाके फूल, अडूसा, असगन्ध, ब्राह्मी, गन्धाबिरोजा पक्त्वा तैलवरं ह्येतन्म्रक्षयेत्कौष्ठिकान्त्रणान्॥१४५। चम्पाके फूल व केफराका कल्क और तृणपञ्चमूलका स्वरस
मृत्पात्रे लौहपात्रे वा शनैर्मुद्वग्निना पचेत् । छोड़कर तैल पकाना चाहिये । यह तैल समस्त त्वग्दोषोंको
पामाविचर्चिकाददुकण्डूविस्फोटकानि च । नष्ट करता है ॥ १२८-१३५॥
वलयः पलितं छाया नीली व्यङ्गस्तथैव च । वज्रकं तैलम् ।
अभ्यङ्गेन प्रणश्यन्ति सौकुमार्य च जायते ॥१४६॥ सप्तपर्णकर जार्कमालतीकरवरिजम् ।
प्रथमे वयसि स्त्रीणां यासां नस्यं तु दीयते । मूलं स्नुहीशिरीषाभ्यां चित्रकास्फोतयोरपि१३६ ॥। परामपि जरां प्राप्य न स्तना यान्ति नम्रताम्१४७॥