________________
(१७१) चक्रदत्तः।
[ स्थौल्यान्न्न्न्न्न्न्न् प्लीहपाण्ड्वामयः शोथो मूत्रकृच्छ्रमरोचकः। | गुर्च १ भाग, छोटी इलायची २ भाग, वायविडङ्ग ३ भाग, हृद्रोगो राजयक्ष्मा च कासश्वासौ गलग्रहः ॥१०॥ कुरैयाकी छाल ४ भाग, इन्द्रयव ५ भाग, छोटी हरै ६ भाग क्रिमयो ग्रहणीदोषाः वैध्यं स्थौल्यमतीव च। आंवला ७ भाग, तथा गुग्गुलु ८ भाग सबको शहदमें मिलाकर नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च वर्द्धते ॥ ११॥
मात्रानुसार सेवन करनेसे पिड़का, स्थौल्य और भगन्दर नष्ट
होता है ॥ १३॥ त्रिकटु, वायविडंग, सहिजनकी छाल, त्रिफला, कुटकी, दोनों कटेरी, हल्दी, दारुहल्दी, पाठ, अतीस, शालिपर्णी, भुनी हींग,
नवकगुग्गुलुः। केबुकमूल, अजवायन, धनियां, चीतकी जड़, कालानमक, जीरा, व्योषाग्नित्रिफलामुस्तविडङ्गुग्गुलुं समम् । हाऊवेर इनका चूर्ण करना चाहिये । पुनः चूर्ण १ भाग, तैल १ खादन्सर्वाञ्जयेद्वथाधीन्मेदःश्लेष्मामवातजान् १४॥ भाग, घृत १ भाग, शहद १ भाग, और सक्तू १६ भाग जल| कि
त्रिकटु, त्रिफला, विमद (नागरमोथा, चीतकी जड़, वायमिलाकर पीना चाहिये । इस प्रयोगसे सन्तर्पणजन्य रोग तथा प्रमेह,
हा विडंग ) प्रत्येक समान भाग चूर्ण कर सबके समान गुग्गुलु मढवात, कुष्ट, अशे, कामला, प्लाहा, पाण्डुराग, शाथ, मूत्रकृच्छ, मिलाकर सेवन करनेसे मेद. कफ और आमवातजन्य समस्त अरुचि, हृदोग, राजयक्ष्मा, कास, श्वास, गलेकी जकड़ाहट, रोग नष्ट होते हैं ॥ १४ ॥ क्रिमिरोग, ग्रहणीदोष, चित्र तथा अतिस्थूलताका नाश होता है, अनि दीप्त होती तथा बुद्धि और स्मरणशक्ति बढ़ती है।६-११॥
लौहरसायनम् । __ प्रयोगद्वयम् ।
गुग्गुलुस्तालमूली च त्रिफला खदिरं वृषम् । बदरीपत्रकल्केन पेया काजिकसाधिता । त्रिवृतालम्बुषा स्नुक्च निर्गुण्डी चित्रकं तथा ।।१५।। स्थौल्यनुत्स्यात्साग्निमन्थरसं वापिशिलाजतु ॥१२॥ एषां दशपलान्भागांस्तोये पञ्चाढके पचेत् । (१) बेरकी पत्तीके कल्क और काली मिलाकर सिद्ध पेया। पादशेषं ततः कृत्वा कषायमवतारयेत् ॥ १६ ॥ अथवा (२) अरणीके रसके साथ शिलाजतु स्थौल्यको नष्ट
पलद्वादशकं देयं तीक्ष्णं लौहं सुचूर्णितम् । करता है ॥ १२॥
पुराणसर्पिषः प्रस्थं शर्कराष्टपलोन्मितम् ॥ १७ ॥ अमृतादिमुग्गुलुः।
पचेत्ताम्रमये पात्रे सुशीते चावतारिते।
प्रस्थाध माक्षिकं देयं शिलाजतु पलद्वयम् ॥१८॥ अमृतात्रुटिवेल्लवत्सकं
एलात्वक्च पलार्धं च विडङ्गानि पलद्वयम् । कलिङ्गपथ्यामलकानि गुग्गुलुः ।
मरिच चाञ्जनं कृष्णाद्विपलं त्रिफलान्वितम्॥१९॥ क्रमवृद्धमिदं मधुप्लुतं
पलद्वयं तु कासीसं सूक्ष्मचूर्णीकृतं बुधैः। पिडकास्थौल्यभगन्दरं जयेत् ॥ १३ ॥
चूर्ण दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ॥२० -एषां सर्वसमं लौहं जलेन वटिकां कुरु । घृतयोगेन कर्तव्या
ततः संशुद्धदेहेस्तु भक्षयेदक्षमात्रकम् । मालेका वटिका शुभा ॥ अनुपानं प्रयोक्तव्यं लोहस्याटगुणं पयः।।
अनुपानं पिबेत्क्षीरं जाङ्गलानां रसं तथा ॥ २१ ॥ सर्वमेहहरं बल्यं कान्त्यायुर्बलवर्द्धनम् ॥ अग्निसन्दीपनकरं वाजी-1 वातश्लेष्महरं श्रेष्ठं कुष्ठमेहोदरापहम् । करणमुत्तमम् । सोमरोंगं निहन्त्याशु भास्करस्तिमिरं यथा ॥ कामलां पाण्डुरोगं च श्वयधु सभगन्दरम् ॥२२॥ विडंगाद्यमिदं लौहं सर्वरोगनिषूदनम् ॥" वायविडंग, त्रिफला, मूर्छामोहविषोन्मादगराणि विविधानि च । नागरमोथा, छोटी पीपल, सोंठ, बेलकी छाल, चन्दन, सुगन्ध
स्थूलानां कर्षणे श्रेष्ठं मेदुरे परमौषधम् ।। २३ ।। वाला, पाढ, खश, खरेटी सब समान भाग सबके समान
कर्षयेच्चातिमात्रेण कुक्षिं पातालसन्निभम् । लौहभस्म मिलाकर जलमें घोट घी मिलाकर गोली १ माशेकी
बल्यं रसायनं मेध्यं वाजीकरणमुत्तमम् ॥२४॥ बना लेनी चाहिये, इसके ऊपर अनुपान दूध लोहसे आठ गुण,
श्रीकर पुत्रजननं वलीपलितनाशनम् । लेना चाहिये । यह समस्त प्रमेहोंको नष्ट करता, बल, कान्ति,
नाश्रीयात्कदलीकन्दं कालिकं करमर्दकम् । आयुर्बल बढ़ाता, अग्नि दीप्त करता तथा उत्तम वाजीकरण है।। सोमरोगको इस प्रकार नष्ट करता है जैसे अन्धकारको सूर्य । यह
करीरं कारवेल्लं च षट् ककाराणि वर्जयेत् ॥२५॥ "विडंगादिलोह" सभी रोगोंको नष्ट करता है (यह प्रयोग भी कुछ गुग्गुलु, मुसली, त्रिफला, कत्था, अडूसा, निसोथ, मुण्डी, पुस्तकों में ही मिलता है, अतः टिप्पणीरूपमें लिखा गया है) सेहण्ड, सम्भालू तथा चीतकी जड़ प्रत्येक १० पल
१ कलिस्थाने कलीति पाठान्तरम् । कलि-विभीतकः॥ (४० तोला ) जल ५ आढ़क (द्रवद्वैगुण्यात् ३२ सेरमें पकाना
कत्था, अइसा, निसोथ, मुण्डी,
सेहुण्ड, सम्भालू
नत्याने कलीति पाठान्तरम् । कलि