________________
धिकारः]
भाषाटीकोपेतः।
(१७३) "
मेहनाशकविहाराः। । अथ स्थौल्याधिकारः। व्यायामजातमाखिलं भजन्महान्व्यपोहति ।। पादत्रच्छत्ररहितो भैक्षाशी मुनिवद्यतः ॥ ४५ ॥
स्थौल्ये पथ्यान। योजनानां शतं गच्छेदधिक वा निरन्तरम् । मेहाजेतुं बलेनोपि नीवारामलकाशनः ॥ ४६॥! श्रमचिन्ताव्यवायाध्वक्षौद्रजागरणप्रियः । अनेक प्रकारके व्यायामसे प्रमेह नष्ट होते हैं । तथा जूता!
हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनः ॥१॥ और छाता विना अर्थात् नंगे पैर और नंगे शिर मानियों अस्वाप च व्यवायं च व्यायाम चिन्तनानि च । समान जितौद्रिय हो भिक्षा मांगकर भोजन करते हुए ४०० स्थौल्यमिच्छन्परित्यक्तुं क्रमेणातिप्रवधयेत् ॥२॥ कोश या और अधिक निरन्तर पैदल चलना चाहिये । और
परिश्रम, चिन्ता, मैथुन, मार्गगमन, शहदका सेवन और पसईके चावल व आंवलेको खाना चाहिये ॥ ४५ ॥४६॥
जागरण करनेवाला तथा यव व सांवाका भोजन करनेवाला प्रमेहपिडिकाचिकित्सा।
अवश्य अतिस्थूलतासे मुक्त होता है। अतः स्थौल्य दूर. कर.
नेकी इच्छा करनेवाला पुरुष क्रमशः जागरण, मैथुन, व्यायाम, शराविकाद्याः पिडकाः साधयेच्छोथवद्भिषक् । चिन्ता आधिक बढावे ॥१॥२॥ पक्काश्चिकित्सेद्रणवत्तासां पाने प्रशस्यते ॥ ४७ ॥ कार्थ वनस्पते स्तं मूत्रं च व्रणशोधनम् ।
केचनोपायाः। एलादिकेन कुर्वीत तैलं च व्रणरोपणम् ॥४८॥ । प्रातर्मधुयुतं वारि सेवितं स्थौल्यनाशनम् । आरग्वधादिना कुर्यात्क्वाथमुद्वर्तनानि च ।
उष्णमन्नस्य मण्डं वा पिबन्कुशतनुर्भवेत् ॥ ३॥ शालसारादिसेकं च भोज्यादिं च कणादिना॥४९॥ सचव्यजीरकव्योपहिगुसौवर्चलानलाः। शराविका आदि पिड़िकाओंकी शोथके समान चिकित्सा, मस्तुना शक्तवः पीता मेदोना वह्निदीपनाः ॥४॥ करनी चाहिये । फूटनेपर व्रणके समान पीनेके लिये वनस्पति- विडङ्गनागरक्षारकाललोहरजो मधु । योंका काथ तथा बकरेका मूत्र देना चाहिये । इससे व्रण शुद्ध | यवामलकचूर्ण तु प्रयोगः स्थौल्यनाशनः ॥५॥ होते हैं । एलादिगणसे व्रणरोपण तैल बनाना चाहिये । आरश्व- प्रातःकाल शहदका शर्बत पीनेसे अथवा गरम गरम अन्नका धादिका क्वाथ देना चाहिये । शालसारादिवर्गसे उबटन तथा मांड पीनेसे शरीर पतला होता है । इसी प्रकार चव्य, जीरा, सेकादि करना चाहिये । और छोटी पीपल आदि मिलाकर त्रिकट, हिंगु, कालानमक, और चीतकी जड़के चूर्ण तथा भोजन बनाना चाहिये ॥ ४७-४९॥
दहीके तोड़के साथ सत्त पीनेसे मेदका नाश तथा अमिकी वृद्धि
होती है । इसी प्रकार वायविडंग, सोंठ, जवाखार, लौहभस्म, वानि ।
शहद और यव व आंवलेका चूर्ण मिलाकर सेवन करनसे स्थूलता सौवीरकं सुरां शुक्तं तैलं क्षीरं घृतं गुडम् । नष्ट होती है ॥३-५॥ अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्जयेत् ॥ ५० ॥
व्योषादिसक्तुयोगः। काजी, शराब, सिरका, तैल, दूध, घी, गुड़, खट्टी व्योषं विडङ्गशिणि त्रिफलां कटुरोहिणीम् । चीजें, ईखका रस, पिट्ठीके अन्न और आनूपमांस न खाने | बृहत्यो द्वे हरिद्रे द्वे पाठामतिविषां स्थिराम् ॥ ६॥ चाहिये ॥५०॥
हिंगु केबूकमूलानि यमानीधान्यचित्रकम् । इति प्रमेहाधिकारः समाप्तः ।
सौवर्चलमजाजी च हपुषां चेति चूर्णयेत् ॥ ७ ॥
चूर्णतेलघृतक्षौद्रभागाः स्युर्मानतः समाः । १ वने वापि इति प्राचीनपुस्तकेषु पाठः।
सक्तूनां षोडशगुणो भागः संतर्पणं पिबेत् ॥८॥ प्रमेमुक्तिलक्षणम्-“ प्रमेहिणां यदामूत्रमनाविलमपि- प्रयोगात्तस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः । च्छिलम् । विशदं कटु तिक्तं च तदारोग्यं प्रचक्षते ॥" प्रमेहके प्रमेहा मूढवाताश्व कुष्ठान्यशसि कामला ॥९॥ रोगियोंका मूत्र जब साफ, लासारहित, फैलनेवाला, कटु व|तिक्त आने लगे, तब समझना चाहिये कि अब प्रमेह| *विडंगाद्यं लौहम्-“ विडंगत्रिफलामुस्तैः कणया नहीं रहा ॥
नागरेण च । बिल्वचन्दनहीबेरपाठोशीरं तथा बला॥