________________
विकारः 1
चूर्णकल्का: ।
त्रिफला लोहशिलाजतुपथ्याचूर्ण च लोढमेकैकम् । मधुनामरास्वरस इव सर्वान्महान्निरस्यति ॥ २० ॥ शाल मुष्कककम्पिलकल्कमक्ष समं पिबेत् । धात्रीरसेन सक्षौद्रं सर्वमेहहरं परम् ॥ २१ ॥
भाषाटीकोपेतः ।
त्रिफला, लौह, शिलाजतु, तथा हरें, इनमेंसे किसी चूर्ण शहदके साथ चाटने से शहद के साथ गुर्चके स्वरसके समस्त प्रमेह को नष्ट करता है । तथा शाल, मोखा और लाका कल्क १ तोला आंवलेका रस और शहद मिलाकर पीने से समस्त मेह नष्ट होते हैं ॥ २० ॥ २१ ॥
न्यग्रोधाद्यं चूर्णम् ।
न्यग्रोधोदुम्बराश्वत्थस्योनाकारग्वधासनम् । आम्रजम्बूकपित्थं च प्रियालं ककुभं धवम् ॥२२॥ मधूको मधुकं लोध्रं वरुणं पारिभद्रकम् । पटालें मेषशृङ्गी च दन्ती चित्रकमाढकी ॥ २३ ॥ कर त्रिफला शक्रभल्लातकफलानि च । एतानि समभागानि ऋणचूर्णानि कारयेत् ॥२३॥ न्यग्रोधाद्यमिदं चूर्ण मधुना सह लेहयेत् । फलत्रयरसं चानु पिबेन्मूत्रं विशुध्यति ॥ २५ ॥ एतेन विंशतिर्मेहा मूत्रकृच्छ्राणि यानि च । प्रशमं यान्ति योगेन पिडका न च जायते । न्यग्रोधाद्यमिदं स्वत्र चाम्रजम्ब्वस्थि गृह्यते ॥ २६॥
त्रिकण्टकाद्याः स्नेहाः । त्रिकण्टकाश्मन्तकसोमवल्के
वट, गूलर, पीपल, सोनापाठा, अमलतास, विजेसार, आम, जामुन, कैथा, चिरौंजी, अर्जुन, धव, महुआ, मौरेठी, लोध, वरुणाकी छाल, नीमकी छाल, परवलकी पत्ती, मेषशृंगी, दन्ती, चीतकी जड़, अरहर, कब्जा, त्रिफला, इन्द्रयव तथा भिलावां सब समान भाग ले चूर्ण कर शहदके साथ चाटना चाहिये, ऊपरसे त्रिफलाका क्वाथ पीना चाहिये । इससे मूत्र शुद्ध आता, वीसों प्रमेह, पिड़का, तथा मूत्रकृच्छ्र नष्ट होते हैं। इसे "न्यग्रोधादिचूर्ण ” कहते हैं । इसमें आम व जामुनकी गुठली छोड़नी चाहिये ।। २२- २६ ॥
भल्लातकैः सातिविषैः सलोनैः । वचापटोलार्जुन निम्बमुस्ते - M
हरिद्रा दीप्यकपद्मकेश्च ॥ २७ ॥ मञ्जिष्ठपाठागुरुचन्दनैश्च
सर्वैः समस्तैः कफवातनेषु ।
एक का
समान
कवी -
( १७१ )
मेहेषु तैलं विपचेद् घृतं तु
पित्तेषु मिश्रं त्रिषु लक्षणेषु ॥ २८ ॥ गोखरू, कञ्चनार, कत्था, भिलावां, अतीस, लोध, बच, परवल, अर्जुन, नागरनीम, मोथा, हल्दी, अजवायन, पद्माख, मजीठ, पाढी, अगर तथा चन्दनसे सिद्ध किया तैल कफवातज प्रमेहमें तथा उन्हींसे सिद्ध घृत पित्तप्रमेह में तथा दोनों मिलाकर त्रिदोषज प्रमेह में पिलाना चाहिये ॥ २७ ॥ २८ ॥
कफपित्तहयोः सर्पिषी ।
कफमेहहरकाथसिद्धं सर्पिः कफे हितम् । पित्तमेहननिर्यूहसिद्धं पित्ते हितं घृतम् ॥
कफमेह - नाशक क्वाथमें सिद्ध घृत पित्तमेह - नाशक क्वाथमें सिद्ध घृत चाहिये ॥ २९ ॥
२९ ॥
कफमे हमें तथा पित्तमेहमें देना
धान्वन्तरं घृतम् ।
दशमूलं करजी द्वौ देवदारु हरीतकी । वर्षाभूर्वरुणो दन्ती चित्रकं सपुनर्नवम् ॥ ३० ॥ सुधानीपकदम्बाश्च बिल्वभल्लातकानि च । शटी पुष्करमूलं च पिप्पलीमूलमेव च ॥ ३१ ॥ पृथग्दशपलान्भागांस्ततस्तोयामणे पचेत् । यवकोलकुलत्थानां प्रस्थ प्रस्थं च दापयेत् । तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ॥ ३२ ॥ निचुलं त्रिफला भाङ्ग रोहिषं गजपिप्पली । शृङ्गवेरं विडङ्गानि वचा कम्पिल्लकं तथा ॥ ३१ ॥ गर्भेणानेन तत्सिद्धं पाययेत्तु यथाबलम् । एतद्धान्वन्तरं नाम विख्यातं सर्पिरुत्तमम् ॥ ३४ ॥ कुष्ठं गुल्मं प्रमेहांश्च श्वयथुं वातशोणितम् । प्लीहोदरं तथाशसि विद्रधिं पिडकाश्च याः । अपस्मारं तथोन्माद सर्पिरेतन्नियच्छति ॥ ३५ ॥ पृथक्तायामणे तत्र पचेद् द्रव्याच्छतं शतम् । शतत्रयाधिके तोयमुत्सर्गक्रमतो भवेत् ॥ ३६ ॥
दशमूल, दोनों करञ्जा, देवदारु, हर्र, रक्त पुनर्नवा, वरुणाकी छाल, दन्ती, चीतकी जड़, श्वेत पुनर्नवा, सेहुंड, वेत, कदम्ब, बेल, भिलावां, कचूर, पोहकरमूल तथा पिपरामूल प्रत्येक १० पल, यव, बेर, कुलथी प्रत्येक १ प्रस्थ छोड़कर उचित मात्रामें जल मिलाकर क्वाथ बनाना चाहिये, चतुर्थांश शेष रहनेपर उतार छान १ प्रस्थ घृत मिलाकर पकाना चाहिये । तथा घृतमें चतुर्थांश माजूफल, त्रिफला, भारंगी, रोहिष घास, गज| पीपल, अदरख, वच व कवीलाका कल्क छोडकर पकाना